बुभुक्षा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit बुभुक्षा (bubhukṣā). Doublet of भूख (bhūkh).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /bʊ.bʱʊk.ʂɑː/, [bʊ.bʱʊk.ʃäː]

Noun[edit]

बुभुक्षा (bubhukṣāf (Urdu spelling بُبُھکْشَا)

  1. (formal, rare) hunger, appetite, wish to eat
    Synonyms: इश्तिहा (iśtihā), क्षुधा (kṣudhā), (more common) भूख (bhūkh)

Declension[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Back-formation from बुभुक्षति (bubhukṣati, wishes to eat, desiderative) +‎ -आ (), from the root भुज् (bhuj, to enjoy, to eat).

Pronunciation[edit]

Noun[edit]

बुभुक्षा (bubhukṣā) stemf

  1. desire of enjoying anything
  2. wish to eat, appetite, hunger
    Synonyms: see Thesaurus:क्षुधा

Declension[edit]

Feminine ā-stem declension of बुभुक्षा (bubhukṣā)
Singular Dual Plural
Nominative बुभुक्षा
bubhukṣā
बुभुक्षे
bubhukṣe
बुभुक्षाः
bubhukṣāḥ
Vocative बुभुक्षे
bubhukṣe
बुभुक्षे
bubhukṣe
बुभुक्षाः
bubhukṣāḥ
Accusative बुभुक्षाम्
bubhukṣām
बुभुक्षे
bubhukṣe
बुभुक्षाः
bubhukṣāḥ
Instrumental बुभुक्षया / बुभुक्षा¹
bubhukṣayā / bubhukṣā¹
बुभुक्षाभ्याम्
bubhukṣābhyām
बुभुक्षाभिः
bubhukṣābhiḥ
Dative बुभुक्षायै
bubhukṣāyai
बुभुक्षाभ्याम्
bubhukṣābhyām
बुभुक्षाभ्यः
bubhukṣābhyaḥ
Ablative बुभुक्षायाः / बुभुक्षायै²
bubhukṣāyāḥ / bubhukṣāyai²
बुभुक्षाभ्याम्
bubhukṣābhyām
बुभुक्षाभ्यः
bubhukṣābhyaḥ
Genitive बुभुक्षायाः / बुभुक्षायै²
bubhukṣāyāḥ / bubhukṣāyai²
बुभुक्षयोः
bubhukṣayoḥ
बुभुक्षाणाम्
bubhukṣāṇām
Locative बुभुक्षायाम्
bubhukṣāyām
बुभुक्षयोः
bubhukṣayoḥ
बुभुक्षासु
bubhukṣāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]

References[edit]