बोधयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-European *bʰowdʰéyeti (to awaken, cause to wake up). Cognate with Avestan 𐬠𐬀𐬊𐬛𐬀𐬌𐬌𐬈𐬌𐬙𐬌 (baodaiieiti). Also related to बोधति (bodhati) and बुध्यते (budhyate).

Pronunciation[edit]

Verb[edit]

बोधयति (bodháyati) third-singular present indicative (root बुध्, class 10, type P, causative)

  1. (transitive) to awaken, wake up, arouse
  2. to restore to life or consciousness

Conjugation[edit]

Present: बोधयति (bodháyati), बोधयते (bodháyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third बोधयति
bodháyati
बोधयतः
bodháyataḥ
बोधयन्ति
bodháyanti
बोधयते
bodháyate
बोधयेते
bodháyete
बोधयन्ते
bodháyante
Second बोधयसि
bodháyasi
बोधयथः
bodháyathaḥ
बोधयथ
bodháyatha
बोधयसे
bodháyase
बोधयेथे
bodháyethe
बोधयध्वे
bodháyadhve
First बोधयामि
bodháyāmi
बोधयावः
bodháyāvaḥ
बोधयामः
bodháyāmaḥ
बोधये
bodháye
बोधयावहे
bodháyāvahe
बोधयामहे
bodháyāmahe
Imperative
Third बोधयतु
bodháyatu
बोधयताम्
bodháyatām
बोधयन्तु
bodháyantu
बोधयताम्
bodháyatām
बोधयेताम्
bodháyetām
बोधयन्ताम्
bodháyantām
Second बोधय
bodháya
बोधयतम्
bodháyatam
बोधयत
bodháyata
बोधयस्व
bodháyasva
बोधयेथाम्
bodháyethām
बोधयध्वम्
bodháyadhvam
First बोधयानि
bodháyāni
बोधयाव
bodháyāva
बोधयाम
bodháyāma
बोधयै
bodháyai
बोधयावहै
bodháyāvahai
बोधयामहै
bodháyāmahai
Optative/Potential
Third बोधयेत्
bodháyet
बोधयेताम्
bodháyetām
बोधयेयुः
bodháyeyuḥ
बोधयेत
bodháyeta
बोधयेयाताम्
bodháyeyātām
बोधयेरन्
bodháyeran
Second बोधयेः
bodháyeḥ
बोधयेतम्
bodháyetam
बोधयेत
bodháyeta
बोधयेथाः
bodháyethāḥ
बोधयेयाथाम्
bodháyeyāthām
बोधयेध्वम्
bodháyedhvam
First बोधयेयम्
bodháyeyam
बोधयेव
bodháyeva
बोधयेम
bodháyema
बोधयेय
bodháyeya
बोधयेवहि
bodháyevahi
बोधयेमहि
bodháyemahi
Participles
बोधयत्
bodháyat
बोधयमान / बोधयान¹
bodháyamāna / bodhayāna¹
Notes
  • ¹Later Sanskrit
Imperfect: अबोधयत् (ábodhayat), अबोधयत (ábodhayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अबोधयत्
ábodhayat
अबोधयताम्
ábodhayatām
अबोधयन्
ábodhayan
अबोधयत
ábodhayata
अबोधयेताम्
ábodhayetām
अबोधयन्त
ábodhayanta
Second अबोधयः
ábodhayaḥ
अबोधयतम्
ábodhayatam
अबोधयत
ábodhayata
अबोधयथाः
ábodhayathāḥ
अबोधयेथाम्
ábodhayethām
अबोधयध्वम्
ábodhayadhvam
First अबोधयम्
ábodhayam
अबोधयाव
ábodhayāva
अबोधयाम
ábodhayāma
अबोधये
ábodhaye
अबोधयावहि
ábodhayāvahi
अबोधयामहि
ábodhayāmahi

Descendants[edit]

  • Maharastri Prakrit: 𑀩𑁄𑀳𑁂𑀇 (bohei)
  • Pali: bodheti