भद्रकाली

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of भद्र (bhadrá, auspicious) +‎ काली (kālī, Kali).

Pronunciation

[edit]

Proper noun

[edit]

भद्रकाली (bhadrákālī) stemf

  1. (Hinduism) Name of a goddess (later a form of Durga).

Declension

[edit]
Feminine ī-stem declension of भद्रकाली (bhadrákālī)
Singular Dual Plural
Nominative भद्रकाली
bhadrákālī
भद्रकाल्यौ / भद्रकाली¹
bhadrákālyau / bhadrákālī¹
भद्रकाल्यः / भद्रकालीः¹
bhadrákālyaḥ / bhadrákālīḥ¹
Vocative भद्रकालि
bhádrakāli
भद्रकाल्यौ / भद्रकाली¹
bhádrakālyau / bhádrakālī¹
भद्रकाल्यः / भद्रकालीः¹
bhádrakālyaḥ / bhádrakālīḥ¹
Accusative भद्रकालीम्
bhadrákālīm
भद्रकाल्यौ / भद्रकाली¹
bhadrákālyau / bhadrákālī¹
भद्रकालीः
bhadrákālīḥ
Instrumental भद्रकाल्या
bhadrákālyā
भद्रकालीभ्याम्
bhadrákālībhyām
भद्रकालीभिः
bhadrákālībhiḥ
Dative भद्रकाल्यै
bhadrákālyai
भद्रकालीभ्याम्
bhadrákālībhyām
भद्रकालीभ्यः
bhadrákālībhyaḥ
Ablative भद्रकाल्याः / भद्रकाल्यै²
bhadrákālyāḥ / bhadrákālyai²
भद्रकालीभ्याम्
bhadrákālībhyām
भद्रकालीभ्यः
bhadrákālībhyaḥ
Genitive भद्रकाल्याः / भद्रकाल्यै²
bhadrákālyāḥ / bhadrákālyai²
भद्रकाल्योः
bhadrákālyoḥ
भद्रकालीनाम्
bhadrákālīnām
Locative भद्रकाल्याम्
bhadrákālyām
भद्रकाल्योः
bhadrákālyoḥ
भद्रकालीषु
bhadrákālīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas