भाति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *bʰáHti, from Proto-Indo-Iranian *bʰáHti, from Proto-Indo-European *bʰéh₂-ti, from *bʰeh₂- (to shine). Cognate with Ancient Greek φάος (pháos, light).

Pronunciation[edit]

Verb[edit]

भाति (bhā́ti) third-singular present indicative (root भा, class 2, type P)

  1. to shine, be bright or luminous
  2. to shine forth, appear, show oneself
  3. to be splendid or beautiful or eminent
  4. to appear as, seem, look like, pass for
  5. to be, exist
  6. to show, exhibit, manifest

Conjugation[edit]

Present: भाति (bhā́ti), भाते (bhāté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third भाति
bhā́ti
भातः
bhātáḥ
भान्ति
bhā́nti
भाते
bhāté
भाते
bhā́te
भाते
bhā́te
Second भासि
bhā́si
भाथः
bhātháḥ
भाथ
bhāthá
भासे
bhāsé
भाथे
bhā́the
भाध्वे
bhādhvé
First भामि
bhā́mi
भावः
bhāváḥ
भामः
bhāmáḥ
भै
bhaí
भावहे
bhāváhe
भामहे
bhāmáhe
Imperative
Third भातु
bhā́tu
भाताम्
bhātā́m
भान्तु
bhā́ntu
भाताम्
bhātā́m
भाताम्
bhā́tām
भाताम्
bhā́tām
Second भाहि
bhāhí
भातम्
bhātám
भात
bhātá
भास्व
bhāsvá
भाथाम्
bhā́thām
भाध्वम्
bhādhvám
First भानि
bhā́ni
भाव
bhā́va
भाम
bhā́ma
भै
bhaí
भावहै
bhā́vahai
भामहै
bhā́mahai
Optative/Potential
Third भायात्
bhāyā́t
भायाताम्
bhāyā́tām
भायुः
bhāyúḥ
भेत
bhetá
भेयाताम्
bheyā́tām
भेरन्
bherán
Second भायाः
bhāyā́ḥ
भायातम्
bhāyā́tam
भायात
bhāyā́ta
भेथाः
bhethā́ḥ
भेयाथाम्
bheyā́thām
भेध्वम्
bhedhvám
First भायाम्
bhāyā́m
भायाव
bhāyā́va
भायाम
bhāyā́ma
भेय
bheyá
भेवहि
bheváhi
भेमहि
bhemáhi
Participles
भात्
bhā́t
भान
bhāná
Imperfect: अभात् (ábhāt), अभात (ábhāta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभात्
ábhāt
अभाताम्
ábhātām
अभुः / अभान्
ábhuḥ / ábhān
अभात
ábhāta
अभाताम्
ábhātām
अभात
ábhāta
Second अभाः
ábhāḥ
अभातम्
ábhātam
अभात
ábhāta
अभाथाः
ábhāthāḥ
अभाथाम्
ábhāthām
अभाध्वम्
ábhādhvam
First अभाम्
ábhām
अभाव
ábhāva
अभाम
ábhāma
अभे
ábhe
अभावहि
ábhāvahi
अभामहि
ábhāmahi