भारतवर्ष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit भारतवर्ष (bhāratavarṣa).

Proper noun[edit]

भारतवर्ष (bhāratvarṣm

  1. (archaic) (chiefly historical, proscribed in modern use) the Indian subcontinent, India (a region of South Asia, traditionally delimited by the Himalayas and the Indus river; the Indian subcontinent)

Synonyms[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of भारत (bhārata) +‎ वर्ष (varṣa, region)

Pronunciation[edit]

Noun[edit]

भारतवर्ष (bhāratavarṣa) stemn

  1. realm of the descendants of King Bharata, the Indian subcontinent

Declension[edit]

Neuter a-stem declension of भारतवर्ष (bhāratavarṣa)
Singular Dual Plural
Nominative भारतवर्षम्
bhāratavarṣam
भारतवर्षे
bhāratavarṣe
भारतवर्षाणि / भारतवर्षा¹
bhāratavarṣāṇi / bhāratavarṣā¹
Vocative भारतवर्ष
bhāratavarṣa
भारतवर्षे
bhāratavarṣe
भारतवर्षाणि / भारतवर्षा¹
bhāratavarṣāṇi / bhāratavarṣā¹
Accusative भारतवर्षम्
bhāratavarṣam
भारतवर्षे
bhāratavarṣe
भारतवर्षाणि / भारतवर्षा¹
bhāratavarṣāṇi / bhāratavarṣā¹
Instrumental भारतवर्षेण
bhāratavarṣeṇa
भारतवर्षाभ्याम्
bhāratavarṣābhyām
भारतवर्षैः / भारतवर्षेभिः¹
bhāratavarṣaiḥ / bhāratavarṣebhiḥ¹
Dative भारतवर्षाय
bhāratavarṣāya
भारतवर्षाभ्याम्
bhāratavarṣābhyām
भारतवर्षेभ्यः
bhāratavarṣebhyaḥ
Ablative भारतवर्षात्
bhāratavarṣāt
भारतवर्षाभ्याम्
bhāratavarṣābhyām
भारतवर्षेभ्यः
bhāratavarṣebhyaḥ
Genitive भारतवर्षस्य
bhāratavarṣasya
भारतवर्षयोः
bhāratavarṣayoḥ
भारतवर्षाणाम्
bhāratavarṣāṇām
Locative भारतवर्षे
bhāratavarṣe
भारतवर्षयोः
bhāratavarṣayoḥ
भारतवर्षेषु
bhāratavarṣeṣu
Notes
  • ¹Vedic

References[edit]