भृत्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root भृ (bhṛ).

Pronunciation[edit]

Adjective[edit]

भृत्य (bhṛtya) stem

  1. To be nourished or maintained

Noun[edit]

भृत्य (bhṛtya) stemm

  1. Any one requiring to be supported
  2. A servant, dependant, slave
  3. A king's servant, minister of state
  4. A subject

Declension[edit]

Masculine a-stem declension of भृत्य (bhṛtya)
Singular Dual Plural
Nominative भृत्यः
bhṛtyaḥ
भृत्यौ / भृत्या¹
bhṛtyau / bhṛtyā¹
भृत्याः / भृत्यासः¹
bhṛtyāḥ / bhṛtyāsaḥ¹
Vocative भृत्य
bhṛtya
भृत्यौ / भृत्या¹
bhṛtyau / bhṛtyā¹
भृत्याः / भृत्यासः¹
bhṛtyāḥ / bhṛtyāsaḥ¹
Accusative भृत्यम्
bhṛtyam
भृत्यौ / भृत्या¹
bhṛtyau / bhṛtyā¹
भृत्यान्
bhṛtyān
Instrumental भृत्येन
bhṛtyena
भृत्याभ्याम्
bhṛtyābhyām
भृत्यैः / भृत्येभिः¹
bhṛtyaiḥ / bhṛtyebhiḥ¹
Dative भृत्याय
bhṛtyāya
भृत्याभ्याम्
bhṛtyābhyām
भृत्येभ्यः
bhṛtyebhyaḥ
Ablative भृत्यात्
bhṛtyāt
भृत्याभ्याम्
bhṛtyābhyām
भृत्येभ्यः
bhṛtyebhyaḥ
Genitive भृत्यस्य
bhṛtyasya
भृत्ययोः
bhṛtyayoḥ
भृत्यानाम्
bhṛtyānām
Locative भृत्ये
bhṛtye
भृत्ययोः
bhṛtyayoḥ
भृत्येषु
bhṛtyeṣu
Notes
  • ¹Vedic

References[edit]

  • Apte, Macdonell (2022) “भृत्य”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]
  • Monier Williams (1899) “भृत्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 764, column 3.