माण्डलिक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /mɑːɳ.ɖə.lɪk/, [mä̃ːɳ.ɖɐ.lɪk]

Adjective[edit]

माण्डलिक (māṇḍalik) (indeclinable)

  1. Alternative spelling of मांडलिक (māṇḍalik)

Noun[edit]

माण्डलिक (māṇḍalikm

  1. Alternative spelling of मांडलिक (māṇḍalik, governor of a province)

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From मण्डल (maṇḍala) +‎ -इक (-ika).

Pronunciation[edit]

Adjective[edit]

माण्डलिक (māṇḍalika) stem

  1. relating to a province
  2. ruling a province

Declension[edit]

Masculine a-stem declension of माण्डलिक (māṇḍalika)
Singular Dual Plural
Nominative माण्डलिकः
māṇḍalikaḥ
माण्डलिकौ / माण्डलिका¹
māṇḍalikau / māṇḍalikā¹
माण्डलिकाः / माण्डलिकासः¹
māṇḍalikāḥ / māṇḍalikāsaḥ¹
Vocative माण्डलिक
māṇḍalika
माण्डलिकौ / माण्डलिका¹
māṇḍalikau / māṇḍalikā¹
माण्डलिकाः / माण्डलिकासः¹
māṇḍalikāḥ / māṇḍalikāsaḥ¹
Accusative माण्डलिकम्
māṇḍalikam
माण्डलिकौ / माण्डलिका¹
māṇḍalikau / māṇḍalikā¹
माण्डलिकान्
māṇḍalikān
Instrumental माण्डलिकेन
māṇḍalikena
माण्डलिकाभ्याम्
māṇḍalikābhyām
माण्डलिकैः / माण्डलिकेभिः¹
māṇḍalikaiḥ / māṇḍalikebhiḥ¹
Dative माण्डलिकाय
māṇḍalikāya
माण्डलिकाभ्याम्
māṇḍalikābhyām
माण्डलिकेभ्यः
māṇḍalikebhyaḥ
Ablative माण्डलिकात्
māṇḍalikāt
माण्डलिकाभ्याम्
māṇḍalikābhyām
माण्डलिकेभ्यः
māṇḍalikebhyaḥ
Genitive माण्डलिकस्य
māṇḍalikasya
माण्डलिकयोः
māṇḍalikayoḥ
माण्डलिकानाम्
māṇḍalikānām
Locative माण्डलिके
māṇḍalike
माण्डलिकयोः
māṇḍalikayoḥ
माण्डलिकेषु
māṇḍalikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of माण्डलिकी (māṇḍalikī)
Singular Dual Plural
Nominative माण्डलिकी
māṇḍalikī
माण्डलिक्यौ / माण्डलिकी¹
māṇḍalikyau / māṇḍalikī¹
माण्डलिक्यः / माण्डलिकीः¹
māṇḍalikyaḥ / māṇḍalikīḥ¹
Vocative माण्डलिकि
māṇḍaliki
माण्डलिक्यौ / माण्डलिकी¹
māṇḍalikyau / māṇḍalikī¹
माण्डलिक्यः / माण्डलिकीः¹
māṇḍalikyaḥ / māṇḍalikīḥ¹
Accusative माण्डलिकीम्
māṇḍalikīm
माण्डलिक्यौ / माण्डलिकी¹
māṇḍalikyau / māṇḍalikī¹
माण्डलिकीः
māṇḍalikīḥ
Instrumental माण्डलिक्या
māṇḍalikyā
माण्डलिकीभ्याम्
māṇḍalikībhyām
माण्डलिकीभिः
māṇḍalikībhiḥ
Dative माण्डलिक्यै
māṇḍalikyai
माण्डलिकीभ्याम्
māṇḍalikībhyām
माण्डलिकीभ्यः
māṇḍalikībhyaḥ
Ablative माण्डलिक्याः / माण्डलिक्यै²
māṇḍalikyāḥ / māṇḍalikyai²
माण्डलिकीभ्याम्
māṇḍalikībhyām
माण्डलिकीभ्यः
māṇḍalikībhyaḥ
Genitive माण्डलिक्याः / माण्डलिक्यै²
māṇḍalikyāḥ / māṇḍalikyai²
माण्डलिक्योः
māṇḍalikyoḥ
माण्डलिकीनाम्
māṇḍalikīnām
Locative माण्डलिक्याम्
māṇḍalikyām
माण्डलिक्योः
māṇḍalikyoḥ
माण्डलिकीषु
māṇḍalikīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of माण्डलिक (māṇḍalika)
Singular Dual Plural
Nominative माण्डलिकम्
māṇḍalikam
माण्डलिके
māṇḍalike
माण्डलिकानि / माण्डलिका¹
māṇḍalikāni / māṇḍalikā¹
Vocative माण्डलिक
māṇḍalika
माण्डलिके
māṇḍalike
माण्डलिकानि / माण्डलिका¹
māṇḍalikāni / māṇḍalikā¹
Accusative माण्डलिकम्
māṇḍalikam
माण्डलिके
māṇḍalike
माण्डलिकानि / माण्डलिका¹
māṇḍalikāni / māṇḍalikā¹
Instrumental माण्डलिकेन
māṇḍalikena
माण्डलिकाभ्याम्
māṇḍalikābhyām
माण्डलिकैः / माण्डलिकेभिः¹
māṇḍalikaiḥ / māṇḍalikebhiḥ¹
Dative माण्डलिकाय
māṇḍalikāya
माण्डलिकाभ्याम्
māṇḍalikābhyām
माण्डलिकेभ्यः
māṇḍalikebhyaḥ
Ablative माण्डलिकात्
māṇḍalikāt
माण्डलिकाभ्याम्
māṇḍalikābhyām
माण्डलिकेभ्यः
māṇḍalikebhyaḥ
Genitive माण्डलिकस्य
māṇḍalikasya
माण्डलिकयोः
māṇḍalikayoḥ
माण्डलिकानाम्
māṇḍalikānām
Locative माण्डलिके
māṇḍalike
माण्डलिकयोः
māṇḍalikayoḥ
माण्डलिकेषु
māṇḍalikeṣu
Notes
  • ¹Vedic

Noun[edit]

माण्डलिक (māṇḍalika) stemm

  1. governor of a province

Declension[edit]

Masculine a-stem declension of माण्डलिक (māṇḍalika)
Singular Dual Plural
Nominative माण्डलिकः
māṇḍalikaḥ
माण्डलिकौ / माण्डलिका¹
māṇḍalikau / māṇḍalikā¹
माण्डलिकाः / माण्डलिकासः¹
māṇḍalikāḥ / māṇḍalikāsaḥ¹
Vocative माण्डलिक
māṇḍalika
माण्डलिकौ / माण्डलिका¹
māṇḍalikau / māṇḍalikā¹
माण्डलिकाः / माण्डलिकासः¹
māṇḍalikāḥ / māṇḍalikāsaḥ¹
Accusative माण्डलिकम्
māṇḍalikam
माण्डलिकौ / माण्डलिका¹
māṇḍalikau / māṇḍalikā¹
माण्डलिकान्
māṇḍalikān
Instrumental माण्डलिकेन
māṇḍalikena
माण्डलिकाभ्याम्
māṇḍalikābhyām
माण्डलिकैः / माण्डलिकेभिः¹
māṇḍalikaiḥ / māṇḍalikebhiḥ¹
Dative माण्डलिकाय
māṇḍalikāya
माण्डलिकाभ्याम्
māṇḍalikābhyām
माण्डलिकेभ्यः
māṇḍalikebhyaḥ
Ablative माण्डलिकात्
māṇḍalikāt
माण्डलिकाभ्याम्
māṇḍalikābhyām
माण्डलिकेभ्यः
māṇḍalikebhyaḥ
Genitive माण्डलिकस्य
māṇḍalikasya
माण्डलिकयोः
māṇḍalikayoḥ
माण्डलिकानाम्
māṇḍalikānām
Locative माण्डलिके
māṇḍalike
माण्डलिकयोः
māṇḍalikayoḥ
माण्डलिकेषु
māṇḍalikeṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Hindi: मांडलिक (māṇḍlik) (learned)
  • Indonesian: mandalika (learned)

References[edit]