मातृदेव

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of मातृ (mā́tṛ or mātṛ́, mother) +‎ देव (devá, deva).

Pronunciation[edit]

Noun[edit]

मातृदेव (mātṛdeva) stemm

  1. someone who treats a mother as equivalent to a deva; someone for whom a mother should be honoured, respected, adored, and served as a god
    • c. 600 BCE, Taittirīya Upaniṣad 1.11.2:
      मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । यान्यनवद्यानि कर्माणि तानि सेवितव्यानि । नो इतराणि। यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि । नो इतराणि ॥
      mātṛdevo bhava. pitṛdevo bhava. ācāryadevo bhava. atithidevo bhava. yānyanavadyāni karmāṇi tāni sevitavyāni. no itarāṇi. yānyasmākaṃ sucaritāni tāni tvayopāsyāni. no itarāṇi.
      Be a mātṛdeva. Be a pitṛdeva. Be an ācāryadeva. Be an atithideva. Nothing but faultless deeds are to be practised. Nothing but good conduct and virtuous actions are to be worshipped and honoured by you.

Declension[edit]

Masculine a-stem declension of मातृदेव (mātṛdeva)
Singular Dual Plural
Nominative मातृदेवः
mātṛdevaḥ
मातृदेवौ / मातृदेवा¹
mātṛdevau / mātṛdevā¹
मातृदेवाः / मातृदेवासः¹
mātṛdevāḥ / mātṛdevāsaḥ¹
Vocative मातृदेव
mātṛdeva
मातृदेवौ / मातृदेवा¹
mātṛdevau / mātṛdevā¹
मातृदेवाः / मातृदेवासः¹
mātṛdevāḥ / mātṛdevāsaḥ¹
Accusative मातृदेवम्
mātṛdevam
मातृदेवौ / मातृदेवा¹
mātṛdevau / mātṛdevā¹
मातृदेवान्
mātṛdevān
Instrumental मातृदेवेन
mātṛdevena
मातृदेवाभ्याम्
mātṛdevābhyām
मातृदेवैः / मातृदेवेभिः¹
mātṛdevaiḥ / mātṛdevebhiḥ¹
Dative मातृदेवाय
mātṛdevāya
मातृदेवाभ्याम्
mātṛdevābhyām
मातृदेवेभ्यः
mātṛdevebhyaḥ
Ablative मातृदेवात्
mātṛdevāt
मातृदेवाभ्याम्
mātṛdevābhyām
मातृदेवेभ्यः
mātṛdevebhyaḥ
Genitive मातृदेवस्य
mātṛdevasya
मातृदेवयोः
mātṛdevayoḥ
मातृदेवानाम्
mātṛdevānām
Locative मातृदेवे
mātṛdeve
मातृदेवयोः
mātṛdevayoḥ
मातृदेवेषु
mātṛdeveṣu
Notes
  • ¹Vedic

References[edit]