मृगतृष्णा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit मृगतृष्णा (mṛgatṛṣṇā).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /mɾɪɡ.t̪ɾɪʂ.ɳɑː/, [mɾɪɡ.t̪ɾɪʃ.ɳäː]

Noun[edit]

मृगतृष्णा (mŕgtŕṣṇāf

  1. mirage

Declension[edit]

Sanskrit[edit]

Etymology[edit]

मृग (mṛga, deer) +‎ तृष्णा (tṛṣṇā, thirst)

Pronunciation[edit]

Noun[edit]

मृगतृष्णा (mṛgatṛṣṇā) stemf

  1. mirage, fata morgana (Hit., Dhūrtas.)
This entry needs quotations to illustrate usage. If you come across any interesting, durably archived quotes then please add them!

Declension[edit]

Feminine ā-stem declension of मृगतृष्णा
Nom. sg. मृगतृष्णा (mṛgatṛṣṇā)
Gen. sg. मृगतृष्णायाः (mṛgatṛṣṇāyāḥ)
Singular Dual Plural
Nominative मृगतृष्णा (mṛgatṛṣṇā) मृगतृष्णे (mṛgatṛṣṇe) मृगतृष्णाः (mṛgatṛṣṇāḥ)
Vocative मृगतृष्णे (mṛgatṛṣṇe) मृगतृष्णे (mṛgatṛṣṇe) मृगतृष्णाः (mṛgatṛṣṇāḥ)
Accusative मृगतृष्णाम् (mṛgatṛṣṇām) मृगतृष्णे (mṛgatṛṣṇe) मृगतृष्णाः (mṛgatṛṣṇāḥ)
Instrumental मृगतृष्णया (mṛgatṛṣṇayā) मृगतृष्णाभ्याम् (mṛgatṛṣṇābhyām) मृगतृष्णाभिः (mṛgatṛṣṇābhiḥ)
Dative मृगतृष्णायै (mṛgatṛṣṇāyai) मृगतृष्णाभ्याम् (mṛgatṛṣṇābhyām) मृगतृष्णाभ्यः (mṛgatṛṣṇābhyaḥ)
Ablative मृगतृष्णायाः (mṛgatṛṣṇāyāḥ) मृगतृष्णाभ्याम् (mṛgatṛṣṇābhyām) मृगतृष्णाभ्यः (mṛgatṛṣṇābhyaḥ)
Genitive मृगतृष्णायाः (mṛgatṛṣṇāyāḥ) मृगतृष्णयोः (mṛgatṛṣṇayoḥ) मृगतृष्णानाम् (mṛgatṛṣṇānām)
Locative मृगतृष्णायाम् (mṛgatṛṣṇāyām) मृगतृष्णयोः (mṛgatṛṣṇayoḥ) मृगतृष्णासु (mṛgatṛṣṇāsu)

References[edit]