मेढ्रज

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of मेढ्र (méḍhra, penis) +‎ (, born), literally born from the penis.

Pronunciation[edit]

Proper noun[edit]

मेढ्रज (meḍhraja) stemm

  1. (Hinduism) an epithet of Shiva, from the belief that he originated from a lingam

Declension[edit]

Masculine a-stem declension of मेढ्रज (meḍhraja)
Singular Dual Plural
Nominative मेढ्रजः
meḍhrajaḥ
मेढ्रजौ / मेढ्रजा¹
meḍhrajau / meḍhrajā¹
मेढ्रजाः / मेढ्रजासः¹
meḍhrajāḥ / meḍhrajāsaḥ¹
Vocative मेढ्रज
meḍhraja
मेढ्रजौ / मेढ्रजा¹
meḍhrajau / meḍhrajā¹
मेढ्रजाः / मेढ्रजासः¹
meḍhrajāḥ / meḍhrajāsaḥ¹
Accusative मेढ्रजम्
meḍhrajam
मेढ्रजौ / मेढ्रजा¹
meḍhrajau / meḍhrajā¹
मेढ्रजान्
meḍhrajān
Instrumental मेढ्रजेन
meḍhrajena
मेढ्रजाभ्याम्
meḍhrajābhyām
मेढ्रजैः / मेढ्रजेभिः¹
meḍhrajaiḥ / meḍhrajebhiḥ¹
Dative मेढ्रजाय
meḍhrajāya
मेढ्रजाभ्याम्
meḍhrajābhyām
मेढ्रजेभ्यः
meḍhrajebhyaḥ
Ablative मेढ्रजात्
meḍhrajāt
मेढ्रजाभ्याम्
meḍhrajābhyām
मेढ्रजेभ्यः
meḍhrajebhyaḥ
Genitive मेढ्रजस्य
meḍhrajasya
मेढ्रजयोः
meḍhrajayoḥ
मेढ्रजानाम्
meḍhrajānām
Locative मेढ्रजे
meḍhraje
मेढ्रजयोः
meḍhrajayoḥ
मेढ्रजेषु
meḍhrajeṣu
Notes
  • ¹Vedic

Further reading[edit]