रंहति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *Hránźʰati, from Proto-Indo-Iranian *Hránǰʰati, from Proto-Indo-European *h₁léngʷʰeti, from *h₁lengʷʰ- (lightweight). Cognate with Avestan 𐬭𐬆𐬧𐬘𐬀𐬌𐬙𐬌 (rəṇjaiti), English light and Ancient Greek ἐλᾰ́χιστος (elákhistos).

Pronunciation[edit]

Verb[edit]

रंहति (ráṃhati) third-singular present indicative (root रंह्, class 1, type P)

  1. to hasten; to speed
  2. to flow

Conjugation[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: रंहितुम् (ráṃhitum)
Undeclinable
Infinitive रंहितुम्
ráṃhitum
Gerund रंहित्वा
raṃhitvā́
Participles
Masculine/Neuter Gerundive रंह्य / रंहितव्य / रंहणीय
ráṃhya / raṃhitavya / raṃhaṇīya
Feminine Gerundive रंह्या / रंहितव्या / रंहणीया
ráṃhyā / raṃhitavyā / raṃhaṇīyā
Masculine/Neuter Past Passive Participle रंहित
raṃhitá
Feminine Past Passive Participle रंहिता
raṃhitā́
Masculine/Neuter Past Active Participle रंहितवत्
raṃhitávat
Feminine Past Active Participle रंहितवती
raṃhitávatī
Present: रंहति (ráṃhati), रंहते (ráṃhate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third रंहति
ráṃhati
रंहतः
ráṃhataḥ
रंहन्ति
ráṃhanti
रंहते
ráṃhate
रंहेते
ráṃhete
रंहन्ते
ráṃhante
Second रंहसि
ráṃhasi
रंहथः
ráṃhathaḥ
रंहथ
ráṃhatha
रंहसे
ráṃhase
रंहेथे
ráṃhethe
रंहध्वे
ráṃhadhve
First रंहामि
ráṃhāmi
रंहावः
ráṃhāvaḥ
रंहामः
ráṃhāmaḥ
रंहे
ráṃhe
रंहावहे
ráṃhāvahe
रंहामहे
ráṃhāmahe
Imperative
Third रंहतु
ráṃhatu
रंहताम्
ráṃhatām
रंहन्तु
ráṃhantu
रंहताम्
ráṃhatām
रंहेताम्
ráṃhetām
रंहन्ताम्
ráṃhantām
Second रंह
ráṃha
रंहतम्
ráṃhatam
रंहत
ráṃhata
रंहस्व
ráṃhasva
रंहेथाम्
ráṃhethām
रंहध्वम्
ráṃhadhvam
First रंहाणि
ráṃhāṇi
रंहाव
ráṃhāva
रंहाम
ráṃhāma
रंहै
ráṃhai
रंहावहै
ráṃhāvahai
रंहामहै
ráṃhāmahai
Optative/Potential
Third रंहेत्
ráṃhet
रंहेताम्
ráṃhetām
रंहेयुः
ráṃheyuḥ
रंहेत
ráṃheta
रंहेयाताम्
ráṃheyātām
रंहेरन्
ráṃheran
Second रंहेः
ráṃheḥ
रंहेतम्
ráṃhetam
रंहेत
ráṃheta
रंहेथाः
ráṃhethāḥ
रंहेयाथाम्
ráṃheyāthām
रंहेध्वम्
ráṃhedhvam
First रंहेयम्
ráṃheyam
रंहेव
ráṃheva
रंहेम
ráṃhema
रंहेय
ráṃheya
रंहेवहि
ráṃhevahi
रंहेमहि
ráṃhemahi
Participles
रंहत्
ráṃhat
रंहमाण
ráṃhamāṇa
Imperfect: अरम्हत् (áramhat), अरम्हत (áramhata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरम्हत्
áramhat
अरम्हताम्
áramhatām
अरम्हन्
áramhan
अरम्हत
áramhata
अरम्हेताम्
áramhetām
अरम्हन्त
áramhanta
Second अरम्हः
áramhaḥ
अरम्हतम्
áramhatam
अरम्हत
áramhata
अरम्हथाः
áramhathāḥ
अरम्हेथाम्
áramhethām
अरम्हध्वम्
áramhadhvam
First अरम्हम्
áramham
अरम्हाव
áramhāva
अरम्हाम
áramhāma
अरम्हे
áramhe
अरम्हावहि
áramhāvahi
अरम्हामहि
áramhāmahi
Future: रंहिष्यति (raṃhiṣyáti), रंहिष्यते (raṃhiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third रंहिष्यति
raṃhiṣyáti
रंहिष्यतः
raṃhiṣyátaḥ
रंहिष्यन्ति
raṃhiṣyánti
रंहिष्यते
raṃhiṣyáte
रंहिष्येते
raṃhiṣyéte
रंहिष्यन्ते
raṃhiṣyánte
Second रंहिष्यसि
raṃhiṣyási
रंहिष्यथः
raṃhiṣyáthaḥ
रंहिष्यथ
raṃhiṣyátha
रंहिष्यसे
raṃhiṣyáse
रंहिष्येथे
raṃhiṣyéthe
रंहिष्यध्वे
raṃhiṣyádhve
First रंहिष्यामि
raṃhiṣyā́mi
रंहिष्यावः
raṃhiṣyā́vaḥ
रंहिष्यामः
raṃhiṣyā́maḥ
रंहिष्ये
raṃhiṣyé
रंहिष्यावहे
raṃhiṣyā́vahe
रंहिष्यामहे
raṃhiṣyā́mahe
Participles
रंहिष्यत्
raṃhiṣyát
रंहिष्यमाण
raṃhiṣyámāṇa
Conditional: अरंहिष्यत् (áraṃhiṣyat), अरंहिष्यत (áraṃhiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरंहिष्यत्
áraṃhiṣyat
अरंहिष्यताम्
áraṃhiṣyatām
अरंहिष्यन्
áraṃhiṣyan
अरंहिष्यत
áraṃhiṣyata
अरंहिष्येताम्
áraṃhiṣyetām
अरंहिष्यन्त
áraṃhiṣyanta
Second अरंहिष्यः
áraṃhiṣyaḥ
अरंहिष्यतम्
áraṃhiṣyatam
अरंहिष्यत
áraṃhiṣyata
अरंहिष्यथाः
áraṃhiṣyathāḥ
अरंहिष्येथाम्
áraṃhiṣyethām
अरंहिष्यध्वम्
áraṃhiṣyadhvam
First अरंहिष्यम्
áraṃhiṣyam
अरंहिष्याव
áraṃhiṣyāva
अरंहिष्याम
áraṃhiṣyāma
अरंहिष्ये
áraṃhiṣye
अरंहिष्यावहि
áraṃhiṣyāvahi
अरंहिष्यामहि
áraṃhiṣyāmahi
Aorist: अरंहीत् (áraṃhīt), अरंहिष्ट (áraṃhiṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरंहीत्
áraṃhīt
अरंहिष्टाम्
áraṃhiṣṭām
अरंहिषुः
áraṃhiṣuḥ
अरंहिष्ट
áraṃhiṣṭa
अरंहिषाताम्
áraṃhiṣātām
अरंहिषत
áraṃhiṣata
Second अरंहीः
áraṃhīḥ
अरंहिष्टम्
áraṃhiṣṭam
अरंहिष्ट
áraṃhiṣṭa
अरंहिष्ठाः
áraṃhiṣṭhāḥ
अरंहिषाथाम्
áraṃhiṣāthām
अरंहिढ्वम्
áraṃhiḍhvam
First अरंहिषम्
áraṃhiṣam
अरंहिष्व
áraṃhiṣva
अरंहिष्म
áraṃhiṣma
अरंहिषि
áraṃhiṣi
अरंहिष्वहि
áraṃhiṣvahi
अरंहिष्महि
áraṃhiṣmahi
Benedictive/Precative: रंह्यात् (raṃhyā́t), रंहिषीष्ट (raṃhiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third रंह्यात्
raṃhyā́t
रंह्यास्ताम्
raṃhyā́stām
रंह्यासुः
raṃhyā́suḥ
रंहिषीष्ट
raṃhiṣīṣṭá
रंहिषीयास्ताम्¹
raṃhiṣīyā́stām¹
रंहिषीरन्
raṃhiṣīrán
Second रंह्याः
raṃhyā́ḥ
रंह्यास्तम्
raṃhyā́stam
रंह्यास्त
raṃhyā́sta
रंहिषीष्ठाः
raṃhiṣīṣṭhā́ḥ
रंहिषीयास्थाम्¹
raṃhiṣīyā́sthām¹
रंहिषीढ्वम्
raṃhiṣīḍhvám
First रंह्यासम्
raṃhyā́sam
रंह्यास्व
raṃhyā́sva
रंह्यास्म
raṃhyā́sma
रंहिषीय
raṃhiṣīyá
रंहिषीवहि
raṃhiṣīváhi
रंहिषीमहि
raṃhiṣīmáhi
Notes
  • ¹Uncertain
Perfect: ररंह (raráṃha), ररंहे (raráṃhe)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third ररंह
raráṃha
ररंहतुः
raráṃhatuḥ
ररंहुः
raráṃhuḥ
ररंहे
raráṃhe
ररंहाते
raráṃhāte
ररंहिरे
raráṃhire
Second ररंहिथ
raráṃhitha
ररंहथुः
raráṃhathuḥ
ररंह
raráṃha
ररंहिषे
raráṃhiṣe
ररंहाथे
raráṃhāthe
ररंहिध्वे
raráṃhidhve
First ररंह
raráṃha
ररंहिव
raráṃhiva
ररंहिम
raráṃhima
ररंहे
raráṃhe
ररंहिवहे
raráṃhivahe
ररंहिमहे
raráṃhimahe
Participles
ररंह्वांस्
raráṃhvāṃs
ररंहाण
raráṃhāṇa

Related terms[edit]

Noun[edit]

रंहति (raṃhati) stemf

  1. speed, velocity (of a chariot)

Declension[edit]

Feminine i-stem declension of रंहति (raṃhati)
Singular Dual Plural
Nominative रंहतिः
raṃhatiḥ
रंहती
raṃhatī
रंहतयः
raṃhatayaḥ
Vocative रंहते
raṃhate
रंहती
raṃhatī
रंहतयः
raṃhatayaḥ
Accusative रंहतिम्
raṃhatim
रंहती
raṃhatī
रंहतीः
raṃhatīḥ
Instrumental रंहत्या / रंहती¹
raṃhatyā / raṃhatī¹
रंहतिभ्याम्
raṃhatibhyām
रंहतिभिः
raṃhatibhiḥ
Dative रंहतये / रंहत्यै² / रंहती¹
raṃhataye / raṃhatyai² / raṃhatī¹
रंहतिभ्याम्
raṃhatibhyām
रंहतिभ्यः
raṃhatibhyaḥ
Ablative रंहतेः / रंहत्याः² / रंहत्यै³
raṃhateḥ / raṃhatyāḥ² / raṃhatyai³
रंहतिभ्याम्
raṃhatibhyām
रंहतिभ्यः
raṃhatibhyaḥ
Genitive रंहतेः / रंहत्याः² / रंहत्यै³
raṃhateḥ / raṃhatyāḥ² / raṃhatyai³
रंहत्योः
raṃhatyoḥ
रंहतीनाम्
raṃhatīnām
Locative रंहतौ / रंहत्याम्² / रंहता¹
raṃhatau / raṃhatyām² / raṃhatā¹
रंहत्योः
raṃhatyoḥ
रंहतिषु
raṃhatiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References[edit]