लक्ष्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

From Sanskrit लक्ष्य (lakṣyá).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /lək.ʂjᵊ/, [lɐk.ʃjᵊ]

Noun[edit]

लक्ष्य (lakṣyam (Urdu spelling لکشیہ)

  1. aim
  2. object (to be aimed at)
  3. target
    लक्ष्य मत चूको।lakṣya mat cūko.Do not miss the target.
  4. mere appearance
  5. a lakh (dim. लक्षं (lakṣã))

Declension[edit]

Synonyms[edit]

Adjective[edit]

लक्ष्य (lakṣya) (indeclinable, Urdu spelling لکشیہ)

  1. observable
  2. perceptible
  3. visible
  4. recognizable
  5. to be marked
  6. to be seen or noted

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

लक्ष् (lakṣ) +‎ -य (-ya).

Pronunciation[edit]

Adjective[edit]

लक्ष्य (lakṣya) stem

  1. to be marked or characterized or defined
  2. to be indicated, indirectly denoted, or expressed
  3. (to be) kept in view or observed
  4. to be regarded as or taken for
  5. to be recognized or known, recognizable by
  6. observable, perceptible, visible

Declension[edit]

Masculine a-stem declension of लक्ष्य
Nom. sg. लक्ष्यः (lakṣyaḥ)
Gen. sg. लक्ष्यस्य (lakṣyasya)
Singular Dual Plural
Nominative लक्ष्यः (lakṣyaḥ) लक्ष्यौ (lakṣyau) लक्ष्याः (lakṣyāḥ)
Vocative लक्ष्य (lakṣya) लक्ष्यौ (lakṣyau) लक्ष्याः (lakṣyāḥ)
Accusative लक्ष्यम् (lakṣyam) लक्ष्यौ (lakṣyau) लक्ष्यान् (lakṣyān)
Instrumental लक्ष्येन (lakṣyena) लक्ष्याभ्याम् (lakṣyābhyām) लक्ष्यैः (lakṣyaiḥ)
Dative लक्ष्याय (lakṣyāya) लक्ष्याभ्याम् (lakṣyābhyām) लक्ष्येभ्यः (lakṣyebhyaḥ)
Ablative लक्ष्यात् (lakṣyāt) लक्ष्याभ्याम् (lakṣyābhyām) लक्ष्येभ्यः (lakṣyebhyaḥ)
Genitive लक्ष्यस्य (lakṣyasya) लक्ष्ययोः (lakṣyayoḥ) लक्ष्यानाम् (lakṣyānām)
Locative लक्ष्ये (lakṣye) लक्ष्ययोः (lakṣyayoḥ) लक्ष्येषु (lakṣyeṣu)
Feminine ā-stem declension of लक्ष्य
Nom. sg. लक्ष्या (lakṣyā)
Gen. sg. लक्ष्यायाः (lakṣyāyāḥ)
Singular Dual Plural
Nominative लक्ष्या (lakṣyā) लक्ष्ये (lakṣye) लक्ष्याः (lakṣyāḥ)
Vocative लक्ष्ये (lakṣye) लक्ष्ये (lakṣye) लक्ष्याः (lakṣyāḥ)
Accusative लक्ष्याम् (lakṣyām) लक्ष्ये (lakṣye) लक्ष्याः (lakṣyāḥ)
Instrumental लक्ष्यया (lakṣyayā) लक्ष्याभ्याम् (lakṣyābhyām) लक्ष्याभिः (lakṣyābhiḥ)
Dative लक्ष्यायै (lakṣyāyai) लक्ष्याभ्याम् (lakṣyābhyām) लक्ष्याभ्यः (lakṣyābhyaḥ)
Ablative लक्ष्यायाः (lakṣyāyāḥ) लक्ष्याभ्याम् (lakṣyābhyām) लक्ष्याभ्यः (lakṣyābhyaḥ)
Genitive लक्ष्यायाः (lakṣyāyāḥ) लक्ष्ययोः (lakṣyayoḥ) लक्ष्यानाम् (lakṣyānām)
Locative लक्ष्यायाम् (lakṣyāyām) लक्ष्ययोः (lakṣyayoḥ) लक्ष्यासु (lakṣyāsu)
Neuter a-stem declension of लक्ष्य
Nom. sg. लक्ष्यम् (lakṣyam)
Gen. sg. लक्ष्यस्य (lakṣyasya)
Singular Dual Plural
Nominative लक्ष्यम् (lakṣyam) लक्ष्ये (lakṣye) लक्ष्यानि (lakṣyāni)
Vocative लक्ष्य (lakṣya) लक्ष्ये (lakṣye) लक्ष्यानि (lakṣyāni)
Accusative लक्ष्यम् (lakṣyam) लक्ष्ये (lakṣye) लक्ष्यानि (lakṣyāni)
Instrumental लक्ष्येन (lakṣyena) लक्ष्याभ्याम् (lakṣyābhyām) लक्ष्यैः (lakṣyaiḥ)
Dative लक्ष्याय (lakṣyāya) लक्ष्याभ्याम् (lakṣyābhyām) लक्ष्येभ्यः (lakṣyebhyaḥ)
Ablative लक्ष्यात् (lakṣyāt) लक्ष्याभ्याम् (lakṣyābhyām) लक्ष्येभ्यः (lakṣyebhyaḥ)
Genitive लक्ष्यस्य (lakṣyasya) लक्ष्ययोः (lakṣyayoḥ) लक्ष्यानाम् (lakṣyānām)
Locative लक्ष्ये (lakṣye) लक्ष्ययोः (lakṣyayoḥ) लक्ष्येषु (lakṣyeṣu)

Noun[edit]

लक्ष्य (lakṣya) stemn

  1. an object aimed at, prize

Declension[edit]

Neuter a-stem declension of लक्ष्य (lakṣya)
Singular Dual Plural
Nominative लक्ष्यम्
lakṣyam
लक्ष्ये
lakṣye
लक्ष्याणि / लक्ष्या¹
lakṣyāṇi / lakṣyā¹
Vocative लक्ष्य
lakṣya
लक्ष्ये
lakṣye
लक्ष्याणि / लक्ष्या¹
lakṣyāṇi / lakṣyā¹
Accusative लक्ष्यम्
lakṣyam
लक्ष्ये
lakṣye
लक्ष्याणि / लक्ष्या¹
lakṣyāṇi / lakṣyā¹
Instrumental लक्ष्येण
lakṣyeṇa
लक्ष्याभ्याम्
lakṣyābhyām
लक्ष्यैः / लक्ष्येभिः¹
lakṣyaiḥ / lakṣyebhiḥ¹
Dative लक्ष्याय
lakṣyāya
लक्ष्याभ्याम्
lakṣyābhyām
लक्ष्येभ्यः
lakṣyebhyaḥ
Ablative लक्ष्यात्
lakṣyāt
लक्ष्याभ्याम्
lakṣyābhyām
लक्ष्येभ्यः
lakṣyebhyaḥ
Genitive लक्ष्यस्य
lakṣyasya
लक्ष्ययोः
lakṣyayoḥ
लक्ष्याणाम्
lakṣyāṇām
Locative लक्ष्ये
lakṣye
लक्ष्ययोः
lakṣyayoḥ
लक्ष्येषु
lakṣyeṣu
Notes
  • ¹Vedic

Noun[edit]

लक्ष्य (lakṣya) stemm or n

  1. an aim, butt, mark, goal

Declension[edit]

Neuter a-stem declension of लक्ष्य (lakṣya)
Singular Dual Plural
Nominative लक्ष्यम्
lakṣyam
लक्ष्ये
lakṣye
लक्ष्याणि / लक्ष्या¹
lakṣyāṇi / lakṣyā¹
Vocative लक्ष्य
lakṣya
लक्ष्ये
lakṣye
लक्ष्याणि / लक्ष्या¹
lakṣyāṇi / lakṣyā¹
Accusative लक्ष्यम्
lakṣyam
लक्ष्ये
lakṣye
लक्ष्याणि / लक्ष्या¹
lakṣyāṇi / lakṣyā¹
Instrumental लक्ष्येण
lakṣyeṇa
लक्ष्याभ्याम्
lakṣyābhyām
लक्ष्यैः / लक्ष्येभिः¹
lakṣyaiḥ / lakṣyebhiḥ¹
Dative लक्ष्याय
lakṣyāya
लक्ष्याभ्याम्
lakṣyābhyām
लक्ष्येभ्यः
lakṣyebhyaḥ
Ablative लक्ष्यात्
lakṣyāt
लक्ष्याभ्याम्
lakṣyābhyām
लक्ष्येभ्यः
lakṣyebhyaḥ
Genitive लक्ष्यस्य
lakṣyasya
लक्ष्ययोः
lakṣyayoḥ
लक्ष्याणाम्
lakṣyāṇām
Locative लक्ष्ये
lakṣye
लक्ष्ययोः
lakṣyayoḥ
लक्ष्येषु
lakṣyeṣu
Notes
  • ¹Vedic
Masculine a-stem declension of लक्ष्य (lakṣya)
Singular Dual Plural
Nominative लक्ष्यः
lakṣyaḥ
लक्ष्यौ / लक्ष्या¹
lakṣyau / lakṣyā¹
लक्ष्याः / लक्ष्यासः¹
lakṣyāḥ / lakṣyāsaḥ¹
Vocative लक्ष्य
lakṣya
लक्ष्यौ / लक्ष्या¹
lakṣyau / lakṣyā¹
लक्ष्याः / लक्ष्यासः¹
lakṣyāḥ / lakṣyāsaḥ¹
Accusative लक्ष्यम्
lakṣyam
लक्ष्यौ / लक्ष्या¹
lakṣyau / lakṣyā¹
लक्ष्यान्
lakṣyān
Instrumental लक्ष्येण
lakṣyeṇa
लक्ष्याभ्याम्
lakṣyābhyām
लक्ष्यैः / लक्ष्येभिः¹
lakṣyaiḥ / lakṣyebhiḥ¹
Dative लक्ष्याय
lakṣyāya
लक्ष्याभ्याम्
lakṣyābhyām
लक्ष्येभ्यः
lakṣyebhyaḥ
Ablative लक्ष्यात्
lakṣyāt
लक्ष्याभ्याम्
lakṣyābhyām
लक्ष्येभ्यः
lakṣyebhyaḥ
Genitive लक्ष्यस्य
lakṣyasya
लक्ष्ययोः
lakṣyayoḥ
लक्ष्याणाम्
lakṣyāṇām
Locative लक्ष्ये
lakṣye
लक्ष्ययोः
lakṣyayoḥ
लक्ष्येषु
lakṣyeṣu
Notes
  • ¹Vedic

Noun[edit]

लक्ष्य (lakṣya) stemn

  1. the thing defined
  2. an indirect or secondary meaning
  3. a pretense, sham, disguise
  4. a lac or one hundred thousand
  5. an example, illustration

Descendants[edit]

  • Hindi: लक्ष्य (lakṣya)
  • Malayalam: ലക്ഷ്യം (lakṣyaṁ)

References[edit]