लब्ध

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit लब्ध (labdha).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ləbd̪ʱ/, [lɐbd̪ʱ]

Adjective[edit]

लब्ध (labdh) (indeclinable, Urdu spelling لبدھ)

  1. obtained, received
  2. gained, won, earned
  3. (arithmetic) obtained (as a quotient in division)

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From लभ् (labh, to gain, root) +‎ -त (-ta, -ed), from Proto-Indo-European *lebʰ-.

Pronunciation[edit]

Adjective[edit]

लब्ध (labdha) stem

  1. taken, seized, caught, met with, found
  2. got at, arrived (as a moment)
  3. (arithmetic) obtained (as a quotient in division)

Declension[edit]

Masculine a-stem declension of लब्ध (labdha)
Singular Dual Plural
Nominative लब्धः
labdhaḥ
लब्धौ / लब्धा¹
labdhau / labdhā¹
लब्धाः / लब्धासः¹
labdhāḥ / labdhāsaḥ¹
Vocative लब्ध
labdha
लब्धौ / लब्धा¹
labdhau / labdhā¹
लब्धाः / लब्धासः¹
labdhāḥ / labdhāsaḥ¹
Accusative लब्धम्
labdham
लब्धौ / लब्धा¹
labdhau / labdhā¹
लब्धान्
labdhān
Instrumental लब्धेन
labdhena
लब्धाभ्याम्
labdhābhyām
लब्धैः / लब्धेभिः¹
labdhaiḥ / labdhebhiḥ¹
Dative लब्धाय
labdhāya
लब्धाभ्याम्
labdhābhyām
लब्धेभ्यः
labdhebhyaḥ
Ablative लब्धात्
labdhāt
लब्धाभ्याम्
labdhābhyām
लब्धेभ्यः
labdhebhyaḥ
Genitive लब्धस्य
labdhasya
लब्धयोः
labdhayoḥ
लब्धानाम्
labdhānām
Locative लब्धे
labdhe
लब्धयोः
labdhayoḥ
लब्धेषु
labdheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of लब्धा (labdhā)
Singular Dual Plural
Nominative लब्धा
labdhā
लब्धे
labdhe
लब्धाः
labdhāḥ
Vocative लब्धे
labdhe
लब्धे
labdhe
लब्धाः
labdhāḥ
Accusative लब्धाम्
labdhām
लब्धे
labdhe
लब्धाः
labdhāḥ
Instrumental लब्धया / लब्धा¹
labdhayā / labdhā¹
लब्धाभ्याम्
labdhābhyām
लब्धाभिः
labdhābhiḥ
Dative लब्धायै
labdhāyai
लब्धाभ्याम्
labdhābhyām
लब्धाभ्यः
labdhābhyaḥ
Ablative लब्धायाः / लब्धायै²
labdhāyāḥ / labdhāyai²
लब्धाभ्याम्
labdhābhyām
लब्धाभ्यः
labdhābhyaḥ
Genitive लब्धायाः / लब्धायै²
labdhāyāḥ / labdhāyai²
लब्धयोः
labdhayoḥ
लब्धानाम्
labdhānām
Locative लब्धायाम्
labdhāyām
लब्धयोः
labdhayoḥ
लब्धासु
labdhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of लब्ध (labdha)
Singular Dual Plural
Nominative लब्धम्
labdham
लब्धे
labdhe
लब्धानि / लब्धा¹
labdhāni / labdhā¹
Vocative लब्ध
labdha
लब्धे
labdhe
लब्धानि / लब्धा¹
labdhāni / labdhā¹
Accusative लब्धम्
labdham
लब्धे
labdhe
लब्धानि / लब्धा¹
labdhāni / labdhā¹
Instrumental लब्धेन
labdhena
लब्धाभ्याम्
labdhābhyām
लब्धैः / लब्धेभिः¹
labdhaiḥ / labdhebhiḥ¹
Dative लब्धाय
labdhāya
लब्धाभ्याम्
labdhābhyām
लब्धेभ्यः
labdhebhyaḥ
Ablative लब्धात्
labdhāt
लब्धाभ्याम्
labdhābhyām
लब्धेभ्यः
labdhebhyaḥ
Genitive लब्धस्य
labdhasya
लब्धयोः
labdhayoḥ
लब्धानाम्
labdhānām
Locative लब्धे
labdhe
लब्धयोः
labdhayoḥ
लब्धेषु
labdheṣu
Notes
  • ¹Vedic

Descendants[edit]

Further reading[edit]