वङ्गन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

A reborrowed Prakrit form of Sanskrit वातिङ्गण (vātiṅgaṇa).

Pronunciation[edit]

Noun[edit]

वङ्गन (vaṅgana) stemm

  1. aubergine

Declension[edit]

Masculine a-stem declension of वङ्गन (vaṅgana)
Singular Dual Plural
Nominative वङ्गनः
vaṅganaḥ
वङ्गनौ / वङ्गना¹
vaṅganau / vaṅganā¹
वङ्गनाः / वङ्गनासः¹
vaṅganāḥ / vaṅganāsaḥ¹
Vocative वङ्गन
vaṅgana
वङ्गनौ / वङ्गना¹
vaṅganau / vaṅganā¹
वङ्गनाः / वङ्गनासः¹
vaṅganāḥ / vaṅganāsaḥ¹
Accusative वङ्गनम्
vaṅganam
वङ्गनौ / वङ्गना¹
vaṅganau / vaṅganā¹
वङ्गनान्
vaṅganān
Instrumental वङ्गनेन
vaṅganena
वङ्गनाभ्याम्
vaṅganābhyām
वङ्गनैः / वङ्गनेभिः¹
vaṅganaiḥ / vaṅganebhiḥ¹
Dative वङ्गनाय
vaṅganāya
वङ्गनाभ्याम्
vaṅganābhyām
वङ्गनेभ्यः
vaṅganebhyaḥ
Ablative वङ्गनात्
vaṅganāt
वङ्गनाभ्याम्
vaṅganābhyām
वङ्गनेभ्यः
vaṅganebhyaḥ
Genitive वङ्गनस्य
vaṅganasya
वङ्गनयोः
vaṅganayoḥ
वङ्गनानाम्
vaṅganānām
Locative वङ्गने
vaṅgane
वङ्गनयोः
vaṅganayoḥ
वङ्गनेषु
vaṅganeṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Hindi: वंगन (vaṅgan)

References[edit]