वड्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: विडूर

Sanskrit[edit]

Etymology[edit]

Likely a re-Sanskritized borrowing from Prakrit, itself perhaps related to वृद्ध (vṛddha) although the lack of aspiration is suspect.

Pronunciation[edit]

Adjective[edit]

वड्र (vaḍra)

  1. large, great

Declension[edit]

Masculine a-stem declension of वड्र (vaḍra)
Singular Dual Plural
Nominative वड्रः
vaḍraḥ
वड्रौ / वड्रा¹
vaḍrau / vaḍrā¹
वड्राः / वड्रासः¹
vaḍrāḥ / vaḍrāsaḥ¹
Vocative वड्र
vaḍra
वड्रौ / वड्रा¹
vaḍrau / vaḍrā¹
वड्राः / वड्रासः¹
vaḍrāḥ / vaḍrāsaḥ¹
Accusative वड्रम्
vaḍram
वड्रौ / वड्रा¹
vaḍrau / vaḍrā¹
वड्रान्
vaḍrān
Instrumental वड्रेण
vaḍreṇa
वड्राभ्याम्
vaḍrābhyām
वड्रैः / वड्रेभिः¹
vaḍraiḥ / vaḍrebhiḥ¹
Dative वड्राय
vaḍrāya
वड्राभ्याम्
vaḍrābhyām
वड्रेभ्यः
vaḍrebhyaḥ
Ablative वड्रात्
vaḍrāt
वड्राभ्याम्
vaḍrābhyām
वड्रेभ्यः
vaḍrebhyaḥ
Genitive वड्रस्य
vaḍrasya
वड्रयोः
vaḍrayoḥ
वड्राणाम्
vaḍrāṇām
Locative वड्रे
vaḍre
वड्रयोः
vaḍrayoḥ
वड्रेषु
vaḍreṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वड्रा (vaḍrā)
Singular Dual Plural
Nominative वड्रा
vaḍrā
वड्रे
vaḍre
वड्राः
vaḍrāḥ
Vocative वड्रे
vaḍre
वड्रे
vaḍre
वड्राः
vaḍrāḥ
Accusative वड्राम्
vaḍrām
वड्रे
vaḍre
वड्राः
vaḍrāḥ
Instrumental वड्रया / वड्रा¹
vaḍrayā / vaḍrā¹
वड्राभ्याम्
vaḍrābhyām
वड्राभिः
vaḍrābhiḥ
Dative वड्रायै
vaḍrāyai
वड्राभ्याम्
vaḍrābhyām
वड्राभ्यः
vaḍrābhyaḥ
Ablative वड्रायाः / वड्रायै²
vaḍrāyāḥ / vaḍrāyai²
वड्राभ्याम्
vaḍrābhyām
वड्राभ्यः
vaḍrābhyaḥ
Genitive वड्रायाः / वड्रायै²
vaḍrāyāḥ / vaḍrāyai²
वड्रयोः
vaḍrayoḥ
वड्राणाम्
vaḍrāṇām
Locative वड्रायाम्
vaḍrāyām
वड्रयोः
vaḍrayoḥ
वड्रासु
vaḍrāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वड्र (vaḍra)
Singular Dual Plural
Nominative वड्रम्
vaḍram
वड्रे
vaḍre
वड्राणि / वड्रा¹
vaḍrāṇi / vaḍrā¹
Vocative वड्र
vaḍra
वड्रे
vaḍre
वड्राणि / वड्रा¹
vaḍrāṇi / vaḍrā¹
Accusative वड्रम्
vaḍram
वड्रे
vaḍre
वड्राणि / वड्रा¹
vaḍrāṇi / vaḍrā¹
Instrumental वड्रेण
vaḍreṇa
वड्राभ्याम्
vaḍrābhyām
वड्रैः / वड्रेभिः¹
vaḍraiḥ / vaḍrebhiḥ¹
Dative वड्राय
vaḍrāya
वड्राभ्याम्
vaḍrābhyām
वड्रेभ्यः
vaḍrebhyaḥ
Ablative वड्रात्
vaḍrāt
वड्राभ्याम्
vaḍrābhyām
वड्रेभ्यः
vaḍrebhyaḥ
Genitive वड्रस्य
vaḍrasya
वड्रयोः
vaḍrayoḥ
वड्राणाम्
vaḍrāṇām
Locative वड्रे
vaḍre
वड्रयोः
vaḍrayoḥ
वड्रेषु
vaḍreṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]