वामा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

Feminine of वाम (vāma, lovely).

Noun[edit]

वामा (vāmā) stemf

  1. a beautiful woman, any woman or wife

Declension[edit]

Feminine ā-stem declension of वामा (vāmā)
Singular Dual Plural
Nominative वामा
vāmā
वामे
vāme
वामाः
vāmāḥ
Vocative वामे
vāme
वामे
vāme
वामाः
vāmāḥ
Accusative वामाम्
vāmām
वामे
vāme
वामाः
vāmāḥ
Instrumental वामया / वामा¹
vāmayā / vāmā¹
वामाभ्याम्
vāmābhyām
वामाभिः
vāmābhiḥ
Dative वामायै
vāmāyai
वामाभ्याम्
vāmābhyām
वामाभ्यः
vāmābhyaḥ
Ablative वामायाः / वामायै²
vāmāyāḥ / vāmāyai²
वामाभ्याम्
vāmābhyām
वामाभ्यः
vāmābhyaḥ
Genitive वामायाः / वामायै²
vāmāyāḥ / vāmāyai²
वामयोः
vāmayoḥ
वामानाम्
vāmānām
Locative वामायाम्
vāmāyām
वामयोः
vāmayoḥ
वामासु
vāmāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References[edit]