वायु

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: वायू

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit वायु (vāyu).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʋɑː.juː/, [ʋäː.juː]

Noun[edit]

वायु (vāyuf (Urdu spelling وایو)

  1. (formal) air
    Synonyms: हवा (havā), समीर (samīr)

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology 1[edit]

From Proto-Indo-Iranian *HwaHyúš, from Proto-Indo-European *h₂weh₁yús (wind, air), from *h₂weh₁- (to blow). Cognate with Avestan 𐬬𐬀𐬌𐬌𐬎 (vaiiu), Lithuanian vejas.

Pronunciation[edit]

Noun[edit]

वायु (vāyú) stemm (root वा)

  1. wind
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.45.32:
      यस्य॑ वा॒योर्इव द्र॒वद्भ॒द्रा रा॒तिः स॑ह॒स्रिणी॑।
      स॒द्यो दा॒नाय॒ मंह॑ते॥
      yásya vāyórívá dravádbhadrā́ rātíḥ sahasríṇī.
      sadyó dānā́ya máṃhate.
      Of whom, prompt as the wind, the liberal donation of thousands of cattle have been quickly given to me soliciting a gift.
  2. air (as one of the 5 elements)
  3. the wind of the body, a vital air
  4. (medicine) the windy humour or any morbid affection of it
Declension[edit]
Masculine u-stem declension of वायु (vāyú)
Singular Dual Plural
Nominative वायुः
vāyúḥ
वायू
vāyū́
वायवः
vāyávaḥ
Vocative वायो
vā́yo
वायू
vā́yū
वायवः
vā́yavaḥ
Accusative वायुम्
vāyúm
वायू
vāyū́
वायून्
vāyū́n
Instrumental वायुना / वाय्वा¹
vāyúnā / vāyvā́¹
वायुभ्याम्
vāyúbhyām
वायुभिः
vāyúbhiḥ
Dative वायवे / वाय्वे¹
vāyáve / vāyvé¹
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Ablative वायोः / वाय्वः¹
vāyóḥ / vāyváḥ¹
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Genitive वायोः / वाय्वः¹
vāyóḥ / vāyváḥ¹
वाय्वोः
vāyvóḥ
वायूनाम्
vāyūnā́m
Locative वायौ
vāyaú
वाय्वोः
vāyvóḥ
वायुषु
vāyúṣu
Notes
  • ¹Vedic

Proper noun[edit]

वायु (vāyú) stemm

  1. the god of the wind: Vayu
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.91.3:
      पीवो॑अन्नाँ रयि॒वृध॑: सुमे॒धाः श्वे॒तः सि॑षक्ति नि॒युता॑मभि॒श्रीः ।
      ते वा॒यवे॒ सम॑नसो॒ वि त॑स्थु॒र्विश्वेन्नर॑: स्वप॒त्यानि॑ चक्रुः ॥
      pī́voannām̐ rayivṛ́dha: sumedhā́ḥ śvetáḥ siṣakti niyútāmabhiśrī́ḥ.
      vāyáve sámanaso ví tasthurvíśvénnára: svapatyā́ni cakruḥ.
      The white-complexioned Vāyu, intelligent, glorious with the Niyut steeds, favours those men who arewell fed, abounding in riches, for they with one mind stand everywhere, ready to worship him, and leaders of rites, they perform all the ceremonies, that are productive of excellent offspring.
  2. name of Vasu
  3. name of Daitya
  4. name of a Marut
  5. (in the plural) the Maruts
Declension[edit]
Masculine u-stem declension of वायु (vāyú)
Singular Dual Plural
Nominative वायुः
vāyúḥ
वायू
vāyū́
वायवः
vāyávaḥ
Vocative वायो
vā́yo
वायू
vā́yū
वायवः
vā́yavaḥ
Accusative वायुम्
vāyúm
वायू
vāyū́
वायून्
vāyū́n
Instrumental वायुना / वाय्वा¹
vāyúnā / vāyvā́¹
वायुभ्याम्
vāyúbhyām
वायुभिः
vāyúbhiḥ
Dative वायवे / वाय्वे¹
vāyáve / vāyvé¹
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Ablative वायोः / वाय्वः¹
vāyóḥ / vāyváḥ¹
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Genitive वायोः / वाय्वः¹
vāyóḥ / vāyváḥ¹
वाय्वोः
vāyvóḥ
वायूनाम्
vāyūnā́m
Locative वायौ
vāyaú
वाय्वोः
vāyvóḥ
वायुषु
vāyúṣu
Notes
  • ¹Vedic

Related terms[edit]

Derived terms[edit]

Descendants[edit]

Etymology 2[edit]

From the root वै (vai).

Adjective[edit]

वायु (vāyú) stem

  1. tired, languid
Declension[edit]
Masculine u-stem declension of वायु (vāyú)
Singular Dual Plural
Nominative वायुः
vāyúḥ
वायू
vāyū́
वायवः
vāyávaḥ
Vocative वायो
vā́yo
वायू
vā́yū
वायवः
vā́yavaḥ
Accusative वायुम्
vāyúm
वायू
vāyū́
वायून्
vāyū́n
Instrumental वायुना / वाय्वा¹
vāyúnā / vāyvā́¹
वायुभ्याम्
vāyúbhyām
वायुभिः
vāyúbhiḥ
Dative वायवे / वाय्वे¹
vāyáve / vāyvé¹
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Ablative वायोः / वाय्वः¹
vāyóḥ / vāyváḥ¹
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Genitive वायोः / वाय्वः¹
vāyóḥ / vāyváḥ¹
वाय्वोः
vāyvóḥ
वायूनाम्
vāyūnā́m
Locative वायौ
vāyaú
वाय्वोः
vāyvóḥ
वायुषु
vāyúṣu
Notes
  • ¹Vedic
Feminine u-stem declension of वायु (vāyú)
Singular Dual Plural
Nominative वायुः
vāyúḥ
वायू
vāyū́
वायवः
vāyávaḥ
Vocative वायो
vā́yo
वायू
vā́yū
वायवः
vā́yavaḥ
Accusative वायुम्
vāyúm
वायू
vāyū́
वायूः
vāyū́ḥ
Instrumental वाय्वा
vāyvā́
वायुभ्याम्
vāyúbhyām
वायुभिः
vāyúbhiḥ
Dative वायवे / वाय्वै¹
vāyáve / vāyvaí¹
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Ablative वायोः / वाय्वाः¹ / वाय्वै²
vāyóḥ / vāyvā́ḥ¹ / vāyvaí²
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Genitive वायोः / वाय्वाः¹ / वाय्वै²
vāyóḥ / vāyvā́ḥ¹ / vāyvaí²
वाय्वोः
vāyvóḥ
वायूनाम्
vāyūnā́m
Locative वायौ / वाय्वाम्¹
vāyaú / vāyvā́m¹
वाय्वोः
vāyvóḥ
वायुषु
vāyúṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of वायु (vāyú)
Singular Dual Plural
Nominative वायु
vāyú
वायुनी
vāyúnī
वायूनि / वायु¹ / वायू¹
vāyū́ni / vāyú¹ / vāyū́¹
Vocative वायु / वायो
vā́yu / vā́yo
वायुनी
vā́yunī
वायूनि / वायु¹ / वायू¹
vā́yūni / vā́yu¹ / vā́yū¹
Accusative वायु
vāyú
वायुनी
vāyúnī
वायूनि / वायु¹ / वायू¹
vāyū́ni / vāyú¹ / vāyū́¹
Instrumental वायुना / वाय्वा¹
vāyúnā / vāyvā́¹
वायुभ्याम्
vāyúbhyām
वायुभिः
vāyúbhiḥ
Dative वायुने / वायवे¹ / वाय्वे¹
vāyúne / vāyáve¹ / vāyvé¹
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Ablative वायुनः / वायोः¹ / वाय्वः¹
vāyúnaḥ / vāyóḥ¹ / vāyváḥ¹
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Genitive वायुनः / वायोः¹ / वाय्वः¹
vāyúnaḥ / vāyóḥ¹ / vāyváḥ¹
वायुनोः
vāyúnoḥ
वायूनाम्
vāyūnā́m
Locative वायुनि / वायौ¹
vāyúni / vāyaú¹
वायुनोः
vāyúnoḥ
वायुषु
vāyúṣu
Notes
  • ¹Vedic

Etymology 3[edit]

From the root वी ().

Adjective[edit]

वायु (vāyú) stem

  1. desirous, covetous, greedy (for food, applied to calves)
  2. desirable, desired by the appetite
Declension[edit]
Masculine u-stem declension of वायु (vāyú)
Singular Dual Plural
Nominative वायुः
vāyúḥ
वायू
vāyū́
वायवः
vāyávaḥ
Vocative वायो
vā́yo
वायू
vā́yū
वायवः
vā́yavaḥ
Accusative वायुम्
vāyúm
वायू
vāyū́
वायून्
vāyū́n
Instrumental वायुना / वाय्वा¹
vāyúnā / vāyvā́¹
वायुभ्याम्
vāyúbhyām
वायुभिः
vāyúbhiḥ
Dative वायवे / वाय्वे¹
vāyáve / vāyvé¹
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Ablative वायोः / वाय्वः¹
vāyóḥ / vāyváḥ¹
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Genitive वायोः / वाय्वः¹
vāyóḥ / vāyváḥ¹
वाय्वोः
vāyvóḥ
वायूनाम्
vāyūnā́m
Locative वायौ
vāyaú
वाय्वोः
vāyvóḥ
वायुषु
vāyúṣu
Notes
  • ¹Vedic
Feminine u-stem declension of वायु (vāyú)
Singular Dual Plural
Nominative वायुः
vāyúḥ
वायू
vāyū́
वायवः
vāyávaḥ
Vocative वायो
vā́yo
वायू
vā́yū
वायवः
vā́yavaḥ
Accusative वायुम्
vāyúm
वायू
vāyū́
वायूः
vāyū́ḥ
Instrumental वाय्वा
vāyvā́
वायुभ्याम्
vāyúbhyām
वायुभिः
vāyúbhiḥ
Dative वायवे / वाय्वै¹
vāyáve / vāyvaí¹
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Ablative वायोः / वाय्वाः¹ / वाय्वै²
vāyóḥ / vāyvā́ḥ¹ / vāyvaí²
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Genitive वायोः / वाय्वाः¹ / वाय्वै²
vāyóḥ / vāyvā́ḥ¹ / vāyvaí²
वाय्वोः
vāyvóḥ
वायूनाम्
vāyūnā́m
Locative वायौ / वाय्वाम्¹
vāyaú / vāyvā́m¹
वाय्वोः
vāyvóḥ
वायुषु
vāyúṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of वायु (vāyú)
Singular Dual Plural
Nominative वायु
vāyú
वायुनी
vāyúnī
वायूनि / वायु¹ / वायू¹
vāyū́ni / vāyú¹ / vāyū́¹
Vocative वायु / वायो
vā́yu / vā́yo
वायुनी
vā́yunī
वायूनि / वायु¹ / वायू¹
vā́yūni / vā́yu¹ / vā́yū¹
Accusative वायु
vāyú
वायुनी
vāyúnī
वायूनि / वायु¹ / वायू¹
vāyū́ni / vāyú¹ / vāyū́¹
Instrumental वायुना / वाय्वा¹
vāyúnā / vāyvā́¹
वायुभ्याम्
vāyúbhyām
वायुभिः
vāyúbhiḥ
Dative वायुने / वायवे¹ / वाय्वे¹
vāyúne / vāyáve¹ / vāyvé¹
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Ablative वायुनः / वायोः¹ / वाय्वः¹
vāyúnaḥ / vāyóḥ¹ / vāyváḥ¹
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Genitive वायुनः / वायोः¹ / वाय्वः¹
vāyúnaḥ / vāyóḥ¹ / vāyváḥ¹
वायुनोः
vāyúnoḥ
वायूनाम्
vāyūnā́m
Locative वायुनि / वायौ¹
vāyúni / vāyaú¹
वायुनोः
vāyúnoḥ
वायुषु
vāyúṣu
Notes
  • ¹Vedic

References[edit]

  • वायु” in Carl Cappeller, A Sanskrit–English Dictionary: Based upon the St. Petersburg Lexicons, Strasbourg: Karl J. Trübner, 1891, →OCLC, page 485.
  • Monier Williams (1899) “वायु”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0942.
  • Arthur Anthony Macdonell (1893) “वायु”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 277
  • Horace Hayman Wilson, A dictionary in Sanscrit and English, 2nd ed., Calcutta: Education Press, Circular Road, 1832, page 752