विकृत

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit विकृत (víkṛta). Doublet of विकट (vikaṭ).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʋɪk.ɾɪt̪/

Adjective[edit]

विकृत (vikŕt) (indeclinable)

  1. changed (especially changed for the worse: damaged, impaired (as health))
  2. mutilated, maimed
  3. deformed
  4. disordered (health, or mind)
  5. imperfect, incomplete
  6. (grammar) oblique (case)

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From वि- (vi-) +‎ कृत (kṛta).

Pronunciation[edit]

Adjective[edit]

विकृत (víkṛta) stem

  1. unaccomplished, incomplete
  2. ugly
  3. transformed, altered, changed
  4. mutilated, deformed, disfigured

Declension[edit]

Masculine a-stem declension of विकृत (víkṛta)
Singular Dual Plural
Nominative विकृतः
víkṛtaḥ
विकृतौ / विकृता¹
víkṛtau / víkṛtā¹
विकृताः / विकृतासः¹
víkṛtāḥ / víkṛtāsaḥ¹
Vocative विकृत
víkṛta
विकृतौ / विकृता¹
víkṛtau / víkṛtā¹
विकृताः / विकृतासः¹
víkṛtāḥ / víkṛtāsaḥ¹
Accusative विकृतम्
víkṛtam
विकृतौ / विकृता¹
víkṛtau / víkṛtā¹
विकृतान्
víkṛtān
Instrumental विकृतेन
víkṛtena
विकृताभ्याम्
víkṛtābhyām
विकृतैः / विकृतेभिः¹
víkṛtaiḥ / víkṛtebhiḥ¹
Dative विकृताय
víkṛtāya
विकृताभ्याम्
víkṛtābhyām
विकृतेभ्यः
víkṛtebhyaḥ
Ablative विकृतात्
víkṛtāt
विकृताभ्याम्
víkṛtābhyām
विकृतेभ्यः
víkṛtebhyaḥ
Genitive विकृतस्य
víkṛtasya
विकृतयोः
víkṛtayoḥ
विकृतानाम्
víkṛtānām
Locative विकृते
víkṛte
विकृतयोः
víkṛtayoḥ
विकृतेषु
víkṛteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of विकृता (víkṛtā)
Singular Dual Plural
Nominative विकृता
víkṛtā
विकृते
víkṛte
विकृताः
víkṛtāḥ
Vocative विकृते
víkṛte
विकृते
víkṛte
विकृताः
víkṛtāḥ
Accusative विकृताम्
víkṛtām
विकृते
víkṛte
विकृताः
víkṛtāḥ
Instrumental विकृतया / विकृता¹
víkṛtayā / víkṛtā¹
विकृताभ्याम्
víkṛtābhyām
विकृताभिः
víkṛtābhiḥ
Dative विकृतायै
víkṛtāyai
विकृताभ्याम्
víkṛtābhyām
विकृताभ्यः
víkṛtābhyaḥ
Ablative विकृतायाः / विकृतायै²
víkṛtāyāḥ / víkṛtāyai²
विकृताभ्याम्
víkṛtābhyām
विकृताभ्यः
víkṛtābhyaḥ
Genitive विकृतायाः / विकृतायै²
víkṛtāyāḥ / víkṛtāyai²
विकृतयोः
víkṛtayoḥ
विकृतानाम्
víkṛtānām
Locative विकृतायाम्
víkṛtāyām
विकृतयोः
víkṛtayoḥ
विकृतासु
víkṛtāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विकृत (víkṛta)
Singular Dual Plural
Nominative विकृतम्
víkṛtam
विकृते
víkṛte
विकृतानि / विकृता¹
víkṛtāni / víkṛtā¹
Vocative विकृत
víkṛta
विकृते
víkṛte
विकृतानि / विकृता¹
víkṛtāni / víkṛtā¹
Accusative विकृतम्
víkṛtam
विकृते
víkṛte
विकृतानि / विकृता¹
víkṛtāni / víkṛtā¹
Instrumental विकृतेन
víkṛtena
विकृताभ्याम्
víkṛtābhyām
विकृतैः / विकृतेभिः¹
víkṛtaiḥ / víkṛtebhiḥ¹
Dative विकृताय
víkṛtāya
विकृताभ्याम्
víkṛtābhyām
विकृतेभ्यः
víkṛtebhyaḥ
Ablative विकृतात्
víkṛtāt
विकृताभ्याम्
víkṛtābhyām
विकृतेभ्यः
víkṛtebhyaḥ
Genitive विकृतस्य
víkṛtasya
विकृतयोः
víkṛtayoḥ
विकृतानाम्
víkṛtānām
Locative विकृते
víkṛte
विकृतयोः
víkṛtayoḥ
विकृतेषु
víkṛteṣu
Notes
  • ¹Vedic

Related terms[edit]

Descendants[edit]

  • Pali: vikata