वेश्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *wóyḱ-yo-s (fit to be entered; fit to be settled in), from *weyḱ- (to enter, to settle). The Sanskrit root is विश् (viś).

Pronunciation[edit]

Adjective[edit]

वेश्य (veśya) stem

  1. fit to be entered; fit to be settled

Declension[edit]

Masculine a-stem declension of वेश्य (veśya)
Singular Dual Plural
Nominative वेश्यः
veśyaḥ
वेश्यौ / वेश्या¹
veśyau / veśyā¹
वेश्याः / वेश्यासः¹
veśyāḥ / veśyāsaḥ¹
Vocative वेश्य
veśya
वेश्यौ / वेश्या¹
veśyau / veśyā¹
वेश्याः / वेश्यासः¹
veśyāḥ / veśyāsaḥ¹
Accusative वेश्यम्
veśyam
वेश्यौ / वेश्या¹
veśyau / veśyā¹
वेश्यान्
veśyān
Instrumental वेश्येन
veśyena
वेश्याभ्याम्
veśyābhyām
वेश्यैः / वेश्येभिः¹
veśyaiḥ / veśyebhiḥ¹
Dative वेश्याय
veśyāya
वेश्याभ्याम्
veśyābhyām
वेश्येभ्यः
veśyebhyaḥ
Ablative वेश्यात्
veśyāt
वेश्याभ्याम्
veśyābhyām
वेश्येभ्यः
veśyebhyaḥ
Genitive वेश्यस्य
veśyasya
वेश्ययोः
veśyayoḥ
वेश्यानाम्
veśyānām
Locative वेश्ये
veśye
वेश्ययोः
veśyayoḥ
वेश्येषु
veśyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वेश्या (veśyā)
Singular Dual Plural
Nominative वेश्या
veśyā
वेश्ये
veśye
वेश्याः
veśyāḥ
Vocative वेश्ये
veśye
वेश्ये
veśye
वेश्याः
veśyāḥ
Accusative वेश्याम्
veśyām
वेश्ये
veśye
वेश्याः
veśyāḥ
Instrumental वेश्यया / वेश्या¹
veśyayā / veśyā¹
वेश्याभ्याम्
veśyābhyām
वेश्याभिः
veśyābhiḥ
Dative वेश्यायै
veśyāyai
वेश्याभ्याम्
veśyābhyām
वेश्याभ्यः
veśyābhyaḥ
Ablative वेश्यायाः / वेश्यायै²
veśyāyāḥ / veśyāyai²
वेश्याभ्याम्
veśyābhyām
वेश्याभ्यः
veśyābhyaḥ
Genitive वेश्यायाः / वेश्यायै²
veśyāyāḥ / veśyāyai²
वेश्ययोः
veśyayoḥ
वेश्यानाम्
veśyānām
Locative वेश्यायाम्
veśyāyām
वेश्ययोः
veśyayoḥ
वेश्यासु
veśyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वेश्य (veśya)
Singular Dual Plural
Nominative वेश्यम्
veśyam
वेश्ये
veśye
वेश्यानि / वेश्या¹
veśyāni / veśyā¹
Vocative वेश्य
veśya
वेश्ये
veśye
वेश्यानि / वेश्या¹
veśyāni / veśyā¹
Accusative वेश्यम्
veśyam
वेश्ये
veśye
वेश्यानि / वेश्या¹
veśyāni / veśyā¹
Instrumental वेश्येन
veśyena
वेश्याभ्याम्
veśyābhyām
वेश्यैः / वेश्येभिः¹
veśyaiḥ / veśyebhiḥ¹
Dative वेश्याय
veśyāya
वेश्याभ्याम्
veśyābhyām
वेश्येभ्यः
veśyebhyaḥ
Ablative वेश्यात्
veśyāt
वेश्याभ्याम्
veśyābhyām
वेश्येभ्यः
veśyebhyaḥ
Genitive वेश्यस्य
veśyasya
वेश्ययोः
veśyayoḥ
वेश्यानाम्
veśyānām
Locative वेश्ये
veśye
वेश्ययोः
veśyayoḥ
वेश्येषु
veśyeṣu
Notes
  • ¹Vedic

Noun[edit]

वेश्य (veśyà) stemn (metrical Vedic veśíya)

  1. "that which ought to be settled"; a neighbourhood, vassalage, a dependent territory
    • c. 1700 BCE – 1200 BCE, Ṛgveda 4.26.3:
      अहं पुरो मन्दसानो व्यैरं नव साकं नवतीः शम्बरस्य ।
      शततमं वेश्यं सर्वताता दिवोदासमतिथिग्वं यदावम् ॥
      ahaṃ puro mandasāno vyairaṃ nava sākaṃ navatīḥ śambarasya.
      śatatamaṃ veśyaṃ sarvatātā divodāsamatithigvaṃ yadāvam.
      In the wild intoxication of Soma, I demolished Śambara's forts, ninety-and-nine, together;
      And, utterly, the hundredth habitation, when helping Divodāsa Atithigva.

Declension[edit]

Neuter a-stem declension of वेश्य (veśyà)
Singular Dual Plural
Nominative वेश्यम्
veśyàm
वेश्ये
veśyè
वेश्यानि / वेश्या¹
veśyā̀ni / veśyā̀¹
Vocative वेश्य
véśya
वेश्ये
véśye
वेश्यानि / वेश्या¹
véśyāni / véśyā¹
Accusative वेश्यम्
veśyàm
वेश्ये
veśyè
वेश्यानि / वेश्या¹
veśyā̀ni / veśyā̀¹
Instrumental वेश्येन
veśyèna
वेश्याभ्याम्
veśyā̀bhyām
वेश्यैः / वेश्येभिः¹
veśyaìḥ / veśyèbhiḥ¹
Dative वेश्याय
veśyā̀ya
वेश्याभ्याम्
veśyā̀bhyām
वेश्येभ्यः
veśyèbhyaḥ
Ablative वेश्यात्
veśyā̀t
वेश्याभ्याम्
veśyā̀bhyām
वेश्येभ्यः
veśyèbhyaḥ
Genitive वेश्यस्य
veśyàsya
वेश्ययोः
veśyàyoḥ
वेश्यानाम्
veśyā̀nām
Locative वेश्ये
veśyè
वेश्ययोः
veśyàyoḥ
वेश्येषु
veśyèṣu
Notes
  • ¹Vedic