वैकल्पिक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit वैकल्पिक (vaikalpika). By surface analysis, विकल्प (vikalp) +‎ -इक (-ik).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʋɛː.kəl.pɪk/, [ʋɛː.kɐl.pɪk]

Adjective[edit]

वैकल्पिक (vaikalpik) (indeclinable) (formal)

  1. optional
  2. (rare) dubious, doubtful, uncertain, undecided

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From विकल्प (vikalpa) +‎ -इक (-ika).

Pronunciation[edit]

Adjective[edit]

वैकल्पिक (vaikalpika) stem

  1. optional
  2. dubious, doubtful, uncertain, undecided

Declension[edit]

Masculine a-stem declension of वैकल्पिक (vaikalpika)
Singular Dual Plural
Nominative वैकल्पिकः
vaikalpikaḥ
वैकल्पिकौ / वैकल्पिका¹
vaikalpikau / vaikalpikā¹
वैकल्पिकाः / वैकल्पिकासः¹
vaikalpikāḥ / vaikalpikāsaḥ¹
Vocative वैकल्पिक
vaikalpika
वैकल्पिकौ / वैकल्पिका¹
vaikalpikau / vaikalpikā¹
वैकल्पिकाः / वैकल्पिकासः¹
vaikalpikāḥ / vaikalpikāsaḥ¹
Accusative वैकल्पिकम्
vaikalpikam
वैकल्पिकौ / वैकल्पिका¹
vaikalpikau / vaikalpikā¹
वैकल्पिकान्
vaikalpikān
Instrumental वैकल्पिकेन
vaikalpikena
वैकल्पिकाभ्याम्
vaikalpikābhyām
वैकल्पिकैः / वैकल्पिकेभिः¹
vaikalpikaiḥ / vaikalpikebhiḥ¹
Dative वैकल्पिकाय
vaikalpikāya
वैकल्पिकाभ्याम्
vaikalpikābhyām
वैकल्पिकेभ्यः
vaikalpikebhyaḥ
Ablative वैकल्पिकात्
vaikalpikāt
वैकल्पिकाभ्याम्
vaikalpikābhyām
वैकल्पिकेभ्यः
vaikalpikebhyaḥ
Genitive वैकल्पिकस्य
vaikalpikasya
वैकल्पिकयोः
vaikalpikayoḥ
वैकल्पिकानाम्
vaikalpikānām
Locative वैकल्पिके
vaikalpike
वैकल्पिकयोः
vaikalpikayoḥ
वैकल्पिकेषु
vaikalpikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of वैकल्पिकी (vaikalpikī)
Singular Dual Plural
Nominative वैकल्पिकी
vaikalpikī
वैकल्पिक्यौ / वैकल्पिकी¹
vaikalpikyau / vaikalpikī¹
वैकल्पिक्यः / वैकल्पिकीः¹
vaikalpikyaḥ / vaikalpikīḥ¹
Vocative वैकल्पिकि
vaikalpiki
वैकल्पिक्यौ / वैकल्पिकी¹
vaikalpikyau / vaikalpikī¹
वैकल्पिक्यः / वैकल्पिकीः¹
vaikalpikyaḥ / vaikalpikīḥ¹
Accusative वैकल्पिकीम्
vaikalpikīm
वैकल्पिक्यौ / वैकल्पिकी¹
vaikalpikyau / vaikalpikī¹
वैकल्पिकीः
vaikalpikīḥ
Instrumental वैकल्पिक्या
vaikalpikyā
वैकल्पिकीभ्याम्
vaikalpikībhyām
वैकल्पिकीभिः
vaikalpikībhiḥ
Dative वैकल्पिक्यै
vaikalpikyai
वैकल्पिकीभ्याम्
vaikalpikībhyām
वैकल्पिकीभ्यः
vaikalpikībhyaḥ
Ablative वैकल्पिक्याः / वैकल्पिक्यै²
vaikalpikyāḥ / vaikalpikyai²
वैकल्पिकीभ्याम्
vaikalpikībhyām
वैकल्पिकीभ्यः
vaikalpikībhyaḥ
Genitive वैकल्पिक्याः / वैकल्पिक्यै²
vaikalpikyāḥ / vaikalpikyai²
वैकल्पिक्योः
vaikalpikyoḥ
वैकल्पिकीनाम्
vaikalpikīnām
Locative वैकल्पिक्याम्
vaikalpikyām
वैकल्पिक्योः
vaikalpikyoḥ
वैकल्पिकीषु
vaikalpikīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वैकल्पिक (vaikalpika)
Singular Dual Plural
Nominative वैकल्पिकम्
vaikalpikam
वैकल्पिके
vaikalpike
वैकल्पिकानि / वैकल्पिका¹
vaikalpikāni / vaikalpikā¹
Vocative वैकल्पिक
vaikalpika
वैकल्पिके
vaikalpike
वैकल्पिकानि / वैकल्पिका¹
vaikalpikāni / vaikalpikā¹
Accusative वैकल्पिकम्
vaikalpikam
वैकल्पिके
vaikalpike
वैकल्पिकानि / वैकल्पिका¹
vaikalpikāni / vaikalpikā¹
Instrumental वैकल्पिकेन
vaikalpikena
वैकल्पिकाभ्याम्
vaikalpikābhyām
वैकल्पिकैः / वैकल्पिकेभिः¹
vaikalpikaiḥ / vaikalpikebhiḥ¹
Dative वैकल्पिकाय
vaikalpikāya
वैकल्पिकाभ्याम्
vaikalpikābhyām
वैकल्पिकेभ्यः
vaikalpikebhyaḥ
Ablative वैकल्पिकात्
vaikalpikāt
वैकल्पिकाभ्याम्
vaikalpikābhyām
वैकल्पिकेभ्यः
vaikalpikebhyaḥ
Genitive वैकल्पिकस्य
vaikalpikasya
वैकल्पिकयोः
vaikalpikayoḥ
वैकल्पिकानाम्
vaikalpikānām
Locative वैकल्पिके
vaikalpike
वैकल्पिकयोः
vaikalpikayoḥ
वैकल्पिकेषु
vaikalpikeṣu
Notes
  • ¹Vedic

Derived terms[edit]

Descendants[edit]

  • Hindi: वैकल्पिक (vaikalpik) (learned)

Further reading[edit]