वैद्युतक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Adjective[edit]

वैद्युतक (vaidyutaka) stem

  1. (neologism) electronic

Declension[edit]

Masculine a-stem declension of वैद्युतक (vaidyutaka)
Singular Dual Plural
Nominative वैद्युतकः
vaidyutakaḥ
वैद्युतकौ / वैद्युतका¹
vaidyutakau / vaidyutakā¹
वैद्युतकाः / वैद्युतकासः¹
vaidyutakāḥ / vaidyutakāsaḥ¹
Vocative वैद्युतक
vaidyutaka
वैद्युतकौ / वैद्युतका¹
vaidyutakau / vaidyutakā¹
वैद्युतकाः / वैद्युतकासः¹
vaidyutakāḥ / vaidyutakāsaḥ¹
Accusative वैद्युतकम्
vaidyutakam
वैद्युतकौ / वैद्युतका¹
vaidyutakau / vaidyutakā¹
वैद्युतकान्
vaidyutakān
Instrumental वैद्युतकेन
vaidyutakena
वैद्युतकाभ्याम्
vaidyutakābhyām
वैद्युतकैः / वैद्युतकेभिः¹
vaidyutakaiḥ / vaidyutakebhiḥ¹
Dative वैद्युतकाय
vaidyutakāya
वैद्युतकाभ्याम्
vaidyutakābhyām
वैद्युतकेभ्यः
vaidyutakebhyaḥ
Ablative वैद्युतकात्
vaidyutakāt
वैद्युतकाभ्याम्
vaidyutakābhyām
वैद्युतकेभ्यः
vaidyutakebhyaḥ
Genitive वैद्युतकस्य
vaidyutakasya
वैद्युतकयोः
vaidyutakayoḥ
वैद्युतकानाम्
vaidyutakānām
Locative वैद्युतके
vaidyutake
वैद्युतकयोः
vaidyutakayoḥ
वैद्युतकेषु
vaidyutakeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वैद्युतका (vaidyutakā)
Singular Dual Plural
Nominative वैद्युतका
vaidyutakā
वैद्युतके
vaidyutake
वैद्युतकाः
vaidyutakāḥ
Vocative वैद्युतके
vaidyutake
वैद्युतके
vaidyutake
वैद्युतकाः
vaidyutakāḥ
Accusative वैद्युतकाम्
vaidyutakām
वैद्युतके
vaidyutake
वैद्युतकाः
vaidyutakāḥ
Instrumental वैद्युतकया / वैद्युतका¹
vaidyutakayā / vaidyutakā¹
वैद्युतकाभ्याम्
vaidyutakābhyām
वैद्युतकाभिः
vaidyutakābhiḥ
Dative वैद्युतकायै
vaidyutakāyai
वैद्युतकाभ्याम्
vaidyutakābhyām
वैद्युतकाभ्यः
vaidyutakābhyaḥ
Ablative वैद्युतकायाः / वैद्युतकायै²
vaidyutakāyāḥ / vaidyutakāyai²
वैद्युतकाभ्याम्
vaidyutakābhyām
वैद्युतकाभ्यः
vaidyutakābhyaḥ
Genitive वैद्युतकायाः / वैद्युतकायै²
vaidyutakāyāḥ / vaidyutakāyai²
वैद्युतकयोः
vaidyutakayoḥ
वैद्युतकानाम्
vaidyutakānām
Locative वैद्युतकायाम्
vaidyutakāyām
वैद्युतकयोः
vaidyutakayoḥ
वैद्युतकासु
vaidyutakāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वैद्युतक (vaidyutaka)
Singular Dual Plural
Nominative वैद्युतकम्
vaidyutakam
वैद्युतके
vaidyutake
वैद्युतकानि / वैद्युतका¹
vaidyutakāni / vaidyutakā¹
Vocative वैद्युतक
vaidyutaka
वैद्युतके
vaidyutake
वैद्युतकानि / वैद्युतका¹
vaidyutakāni / vaidyutakā¹
Accusative वैद्युतकम्
vaidyutakam
वैद्युतके
vaidyutake
वैद्युतकानि / वैद्युतका¹
vaidyutakāni / vaidyutakā¹
Instrumental वैद्युतकेन
vaidyutakena
वैद्युतकाभ्याम्
vaidyutakābhyām
वैद्युतकैः / वैद्युतकेभिः¹
vaidyutakaiḥ / vaidyutakebhiḥ¹
Dative वैद्युतकाय
vaidyutakāya
वैद्युतकाभ्याम्
vaidyutakābhyām
वैद्युतकेभ्यः
vaidyutakebhyaḥ
Ablative वैद्युतकात्
vaidyutakāt
वैद्युतकाभ्याम्
vaidyutakābhyām
वैद्युतकेभ्यः
vaidyutakebhyaḥ
Genitive वैद्युतकस्य
vaidyutakasya
वैद्युतकयोः
vaidyutakayoḥ
वैद्युतकानाम्
vaidyutakānām
Locative वैद्युतके
vaidyutake
वैद्युतकयोः
vaidyutakayoḥ
वैद्युतकेषु
vaidyutakeṣu
Notes
  • ¹Vedic