शण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Pronunciation[edit]

Noun[edit]

शण (śaṇá) stemm or n

  1. a kind of hemp, Cannabis sativa or Crotalaria juncea

Declension[edit]

Masculine a-stem declension of शण (śaṇá)
Singular Dual Plural
Nominative शणः
śaṇáḥ
शणौ / शणा¹
śaṇaú / śaṇā́¹
शणाः / शणासः¹
śaṇā́ḥ / śaṇā́saḥ¹
Vocative शण
śáṇa
शणौ / शणा¹
śáṇau / śáṇā¹
शणाः / शणासः¹
śáṇāḥ / śáṇāsaḥ¹
Accusative शणम्
śaṇám
शणौ / शणा¹
śaṇaú / śaṇā́¹
शणान्
śaṇā́n
Instrumental शणेन
śaṇéna
शणाभ्याम्
śaṇā́bhyām
शणैः / शणेभिः¹
śaṇaíḥ / śaṇébhiḥ¹
Dative शणाय
śaṇā́ya
शणाभ्याम्
śaṇā́bhyām
शणेभ्यः
śaṇébhyaḥ
Ablative शणात्
śaṇā́t
शणाभ्याम्
śaṇā́bhyām
शणेभ्यः
śaṇébhyaḥ
Genitive शणस्य
śaṇásya
शणयोः
śaṇáyoḥ
शणानाम्
śaṇā́nām
Locative शणे
śaṇé
शणयोः
śaṇáyoḥ
शणेषु
śaṇéṣu
Notes
  • ¹Vedic
Neuter a-stem declension of शण (śaṇá)
Singular Dual Plural
Nominative शणम्
śaṇám
शणे
śaṇé
शणानि / शणा¹
śaṇā́ni / śaṇā́¹
Vocative शण
śáṇa
शणे
śáṇe
शणानि / शणा¹
śáṇāni / śáṇā¹
Accusative शणम्
śaṇám
शणे
śaṇé
शणानि / शणा¹
śaṇā́ni / śaṇā́¹
Instrumental शणेन
śaṇéna
शणाभ्याम्
śaṇā́bhyām
शणैः / शणेभिः¹
śaṇaíḥ / śaṇébhiḥ¹
Dative शणाय
śaṇā́ya
शणाभ्याम्
śaṇā́bhyām
शणेभ्यः
śaṇébhyaḥ
Ablative शणात्
śaṇā́t
शणाभ्याम्
śaṇā́bhyām
शणेभ्यः
śaṇébhyaḥ
Genitive शणस्य
śaṇásya
शणयोः
śaṇáyoḥ
शणानाम्
śaṇā́nām
Locative शणे
śaṇé
शणयोः
śaṇáyoḥ
शणेषु
śaṇéṣu
Notes
  • ¹Vedic

Derived terms[edit]

Descendants[edit]

  • Pali: saṇa

References[edit]