शालि

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: शालीन

Sanskrit[edit]

Etymology[edit]

From a substrate language according to Michael Witzel.

Noun[edit]

शालि (śāli) stemm

  1. rice
  2. rice grains
    • दशकुमारचरितम् दण्डिनः:
      साकन्या तान्गन्धशालीन्संक्षुद्य मात्रया विशोष्यातपे मुहुर्मुहुः परिवर्त्य स्थिरसमाया भूमौ नालीपृष्टेन मृदुमृदु घट्टयन्ती तुषैरखण्डैस्तण्डुलान्पृथक्चकार
      sākanyā tāngandhaśālīnsaṃkṣudya mātrayā viśoṣyātape muhurmuhuḥ parivartya sthirasamāyā bhūmau nālīpṛṣṭena mṛdumṛdu ghaṭṭayantī tuṣairakhaṇḍaistaṇḍulānpṛthakcakāra
      having then stirred the scentful ricegrains and sun-dried them awhile on the ground, continuously overturning them at regular intervals and rubbing them cautiously with the surface of a tube, the maiden sundered their chaff from the unscathed grain
  3. cooked rice

Declension[edit]

Masculine i-stem declension of शालि (śāli)
Singular Dual Plural
Nominative शालिः
śāliḥ
शाली
śālī
शालयः
śālayaḥ
Vocative शाले
śāle
शाली
śālī
शालयः
śālayaḥ
Accusative शालिम्
śālim
शाली
śālī
शालीन्
śālīn
Instrumental शालिना / शाल्या¹
śālinā / śālyā¹
शालिभ्याम्
śālibhyām
शालिभिः
śālibhiḥ
Dative शालये
śālaye
शालिभ्याम्
śālibhyām
शालिभ्यः
śālibhyaḥ
Ablative शालेः / शाल्यः¹
śāleḥ / śālyaḥ¹
शालिभ्याम्
śālibhyām
शालिभ्यः
śālibhyaḥ
Genitive शालेः / शाल्यः¹
śāleḥ / śālyaḥ¹
शाल्योः
śālyoḥ
शालीनाम्
śālīnām
Locative शालौ / शाला¹
śālau / śālā¹
शाल्योः
śālyoḥ
शालिषु
śāliṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]