शिशयिषा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Back-formation from शिशयिषते (śiśayiṣate, wishes to sleep, desiderative) +‎ -आ (), from the root शी (śī, to sleep).

Pronunciation

[edit]

Noun

[edit]

शिशयिषा (śiśayiṣā) stemf

  1. desire to lie down or sleep
    Synonym: सुषुप्सा (suṣupsā)

Declension

[edit]
Feminine ā-stem declension of शिशयिषा (śiśayiṣā)
Singular Dual Plural
Nominative शिशयिषा
śiśayiṣā
शिशयिषे
śiśayiṣe
शिशयिषाः
śiśayiṣāḥ
Vocative शिशयिषे
śiśayiṣe
शिशयिषे
śiśayiṣe
शिशयिषाः
śiśayiṣāḥ
Accusative शिशयिषाम्
śiśayiṣām
शिशयिषे
śiśayiṣe
शिशयिषाः
śiśayiṣāḥ
Instrumental शिशयिषया / शिशयिषा¹
śiśayiṣayā / śiśayiṣā¹
शिशयिषाभ्याम्
śiśayiṣābhyām
शिशयिषाभिः
śiśayiṣābhiḥ
Dative शिशयिषायै
śiśayiṣāyai
शिशयिषाभ्याम्
śiśayiṣābhyām
शिशयिषाभ्यः
śiśayiṣābhyaḥ
Ablative शिशयिषायाः / शिशयिषायै²
śiśayiṣāyāḥ / śiśayiṣāyai²
शिशयिषाभ्याम्
śiśayiṣābhyām
शिशयिषाभ्यः
śiśayiṣābhyaḥ
Genitive शिशयिषायाः / शिशयिषायै²
śiśayiṣāyāḥ / śiśayiṣāyai²
शिशयिषयोः
śiśayiṣayoḥ
शिशयिषाणाम्
śiśayiṣāṇām
Locative शिशयिषायाम्
śiśayiṣāyām
शिशयिषयोः
śiśayiṣayoḥ
शिशयिषासु
śiśayiṣāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Further reading

[edit]