शीर्षन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *śr̥Hsá, from Proto-Indo-Iranian *ćr̥Hšá, from Proto-Indo-European *ḱérh₂-sō, from *ḱerh₂- (head, horn). Cognate with Ancient Greek κάρα (kára), Old English hærn (whence English harns). Collateral of Sanskrit शीर्ष (śīrṣá).

Pronunciation[edit]

Noun[edit]

शीर्षन् (śīrṣán) stemn (Vedic)

  1. head

Declension[edit]

Neuter an-stem declension of शीर्षन् (śīrṣán)
Singular Dual Plural
Nominative शीर्ष
śīrṣá
शीर्ष्णी / शीर्षणी
śīrṣṇī́ / śīrṣáṇī
शीर्षाणि / शीर्ष¹ / शीर्षा¹
śīrṣā́ṇi / śīrṣá¹ / śīrṣā́¹
Vocative शीर्षन् / शीर्ष
śī́rṣan / śī́rṣa
शीर्ष्णी / शीर्षणी
śī́rṣṇī / śī́rṣaṇī
शीर्षाणि / शीर्ष¹ / शीर्षा¹
śī́rṣāṇi / śī́rṣa¹ / śī́rṣā¹
Accusative शीर्ष
śīrṣá
शीर्ष्णी / शीर्षणी
śīrṣṇī́ / śīrṣáṇī
शीर्षाणि / शीर्ष¹ / शीर्षा¹
śīrṣā́ṇi / śīrṣá¹ / śīrṣā́¹
Instrumental शीर्ष्णा
śīrṣṇā́
शीर्षभ्याम्
śīrṣábhyām
शीर्षभिः
śīrṣábhiḥ
Dative शीर्ष्णे
śīrṣṇé
शीर्षभ्याम्
śīrṣábhyām
शीर्षभ्यः
śīrṣábhyaḥ
Ablative शीर्ष्णः
śīrṣṇáḥ
शीर्षभ्याम्
śīrṣábhyām
शीर्षभ्यः
śīrṣábhyaḥ
Genitive शीर्ष्णः
śīrṣṇáḥ
शीर्ष्णोः
śīrṣṇóḥ
शीर्ष्णाम्
śīrṣṇā́m
Locative शीर्ष्णि / शीर्षणि / शीर्षन्¹
śīrṣṇí / śīrṣáṇi / śīrṣán¹
शीर्ष्णोः
śīrṣṇóḥ
शीर्षसु
śīrṣásu
Notes
  • ¹Vedic

References[edit]