श्रावयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *śrāwáyati, from Proto-Indo-Iranian *ćrāwáyati, Proto-Indo-European *ḱlow-éye-ti, causative of *ḱlew- (to hear). Equivalent to श्रु (śru, to hear) +‎ -अयति (-ayati, causative suffix).

Pronunciation[edit]

Verb[edit]

श्रावयति (śrāváyati) third-singular present indicative (root श्रु, class 10, type P, causative)

  1. to cause to be heard or learnt, announce, proclaim, declare
  2. to cause to hear, inform, instruct, communicate, relate, tell

Conjugation[edit]

Present: श्रावयति (śrāváyati), श्रावयते (śrāváyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third श्रावयति
śrāváyati
श्रावयतः
śrāváyataḥ
श्रावयन्ति
śrāváyanti
श्रावयते
śrāváyate
श्रावयेते
śrāváyete
श्रावयन्ते
śrāváyante
Second श्रावयसि
śrāváyasi
श्रावयथः
śrāváyathaḥ
श्रावयथ
śrāváyatha
श्रावयसे
śrāváyase
श्रावयेथे
śrāváyethe
श्रावयध्वे
śrāváyadhve
First श्रावयामि
śrāváyāmi
श्रावयावः
śrāváyāvaḥ
श्रावयामः
śrāváyāmaḥ
श्रावये
śrāváye
श्रावयावहे
śrāváyāvahe
श्रावयामहे
śrāváyāmahe
Imperative
Third श्रावयतु
śrāváyatu
श्रावयताम्
śrāváyatām
श्रावयन्तु
śrāváyantu
श्रावयताम्
śrāváyatām
श्रावयेताम्
śrāváyetām
श्रावयन्ताम्
śrāváyantām
Second श्रावय
śrāváya
श्रावयतम्
śrāváyatam
श्रावयत
śrāváyata
श्रावयस्व
śrāváyasva
श्रावयेथाम्
śrāváyethām
श्रावयध्वम्
śrāváyadhvam
First श्रावयाणि
śrāváyāṇi
श्रावयाव
śrāváyāva
श्रावयाम
śrāváyāma
श्रावयै
śrāváyai
श्रावयावहै
śrāváyāvahai
श्रावयामहै
śrāváyāmahai
Optative/Potential
Third श्रावयेत्
śrāváyet
श्रावयेताम्
śrāváyetām
श्रावयेयुः
śrāváyeyuḥ
श्रावयेत
śrāváyeta
श्रावयेयाताम्
śrāváyeyātām
श्रावयेरन्
śrāváyeran
Second श्रावयेः
śrāváyeḥ
श्रावयेतम्
śrāváyetam
श्रावयेत
śrāváyeta
श्रावयेथाः
śrāváyethāḥ
श्रावयेयाथाम्
śrāváyeyāthām
श्रावयेध्वम्
śrāváyedhvam
First श्रावयेयम्
śrāváyeyam
श्रावयेव
śrāváyeva
श्रावयेम
śrāváyema
श्रावयेय
śrāváyeya
श्रावयेवहि
śrāváyevahi
श्रावयेमहि
śrāváyemahi
Participles
श्रावयत्
śrāváyat
श्रावयमाण / श्रावयाण¹
śrāváyamāṇa / śrāvayāṇa¹
Notes
  • ¹Later Sanskrit
Imperfect: अश्रावयत् (áśrāvayat), अश्रावयत (áśrāvayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अश्रावयत्
áśrāvayat
अश्रावयताम्
áśrāvayatām
अश्रावयन्
áśrāvayan
अश्रावयत
áśrāvayata
अश्रावयेताम्
áśrāvayetām
अश्रावयन्त
áśrāvayanta
Second अश्रावयः
áśrāvayaḥ
अश्रावयतम्
áśrāvayatam
अश्रावयत
áśrāvayata
अश्रावयथाः
áśrāvayathāḥ
अश्रावयेथाम्
áśrāvayethām
अश्रावयध्वम्
áśrāvayadhvam
First अश्रावयम्
áśrāvayam
अश्रावयाव
áśrāvayāva
अश्रावयाम
áśrāvayāma
अश्रावये
áśrāvaye
अश्रावयावहि
áśrāvayāvahi
अश्रावयामहि
áśrāvayāmahi

Descendants[edit]

  • Kashmiri: ہاوُن (hāvun, to show)