श्रीमद्भगवद्गीता

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]
English Wikipedia has an article on:
Wikipedia

Alternative scripts

[edit]

Pronunciation

[edit]
  • (Vedic) IPA(key): /ɕɾiː.mɐd.bʱɐ.ɡɐ.ʋɐd.ɡiː.tɑː/, [ɕɾiː.mɐd̚.bʱɐ.ɡɐ.ʋɐd̚.ɡiː.tɑː]
  • (Classical Sanskrit) IPA(key): /ɕɾiː.mɐd̪.bʱɐ.ɡɐ.ʋɐd̪ˈɡiː.t̪ɑː/, [ɕɾiː.mɐd̪̚.bʱɐ.ɡɐ.ʋɐd̪̚ˈɡiː.t̪ɑː]

Noun

[edit]

श्रीमद्भगवद्गीता (śrīmad·bhagavad·gītā) stemf

  1. 'song of the illustrious divine' - the Bhagavad·gītā.


Feminine ā-stem declension of श्रीमद्भगवद्गीता (śrīmadbhagavadgītā)
Singular Dual Plural
Nominative श्रीमद्भगवद्गीता
śrīmadbhagavadgītā
श्रीमद्भगवद्गीते
śrīmadbhagavadgīte
श्रीमद्भगवद्गीताः
śrīmadbhagavadgītāḥ
Vocative श्रीमद्भगवद्गीते
śrīmadbhagavadgīte
श्रीमद्भगवद्गीते
śrīmadbhagavadgīte
श्रीमद्भगवद्गीताः
śrīmadbhagavadgītāḥ
Accusative श्रीमद्भगवद्गीताम्
śrīmadbhagavadgītām
श्रीमद्भगवद्गीते
śrīmadbhagavadgīte
श्रीमद्भगवद्गीताः
śrīmadbhagavadgītāḥ
Instrumental श्रीमद्भगवद्गीतया / श्रीमद्भगवद्गीता¹
śrīmadbhagavadgītayā / śrīmadbhagavadgītā¹
श्रीमद्भगवद्गीताभ्याम्
śrīmadbhagavadgītābhyām
श्रीमद्भगवद्गीताभिः
śrīmadbhagavadgītābhiḥ
Dative श्रीमद्भगवद्गीतायै
śrīmadbhagavadgītāyai
श्रीमद्भगवद्गीताभ्याम्
śrīmadbhagavadgītābhyām
श्रीमद्भगवद्गीताभ्यः
śrīmadbhagavadgītābhyaḥ
Ablative श्रीमद्भगवद्गीतायाः / श्रीमद्भगवद्गीतायै²
śrīmadbhagavadgītāyāḥ / śrīmadbhagavadgītāyai²
श्रीमद्भगवद्गीताभ्याम्
śrīmadbhagavadgītābhyām
श्रीमद्भगवद्गीताभ्यः
śrīmadbhagavadgītābhyaḥ
Genitive श्रीमद्भगवद्गीतायाः / श्रीमद्भगवद्गीतायै²
śrīmadbhagavadgītāyāḥ / śrīmadbhagavadgītāyai²
श्रीमद्भगवद्गीतयोः
śrīmadbhagavadgītayoḥ
श्रीमद्भगवद्गीतानाम्
śrīmadbhagavadgītānām
Locative श्रीमद्भगवद्गीतायाम्
śrīmadbhagavadgītāyām
श्रीमद्भगवद्गीतयोः
śrīmadbhagavadgītayoḥ
श्रीमद्भगवद्गीतासु
śrīmadbhagavadgītāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

See also

[edit]