संजय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /sən.d͡ʒəj/, [sɐ̃n.d͡ʒɐj]

Proper noun[edit]

संजय (sañjaym

  1. a male given name, Sanjay, from Sanskrit

Declension[edit]

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

From सम्- (sam-, with, along) +‎ जय (jaya, victory).

Pronunciation[edit]

Noun[edit]

संजय (saṃjaya) stemm

  1. conquest, victory
  2. a kind of military array

Declension[edit]

Masculine a-stem declension of संजय (saṃjaya)
Singular Dual Plural
Nominative संजयः
saṃjayaḥ
संजयौ / संजया¹
saṃjayau / saṃjayā¹
संजयाः / संजयासः¹
saṃjayāḥ / saṃjayāsaḥ¹
Vocative संजय
saṃjaya
संजयौ / संजया¹
saṃjayau / saṃjayā¹
संजयाः / संजयासः¹
saṃjayāḥ / saṃjayāsaḥ¹
Accusative संजयम्
saṃjayam
संजयौ / संजया¹
saṃjayau / saṃjayā¹
संजयान्
saṃjayān
Instrumental संजयेन
saṃjayena
संजयाभ्याम्
saṃjayābhyām
संजयैः / संजयेभिः¹
saṃjayaiḥ / saṃjayebhiḥ¹
Dative संजयाय
saṃjayāya
संजयाभ्याम्
saṃjayābhyām
संजयेभ्यः
saṃjayebhyaḥ
Ablative संजयात्
saṃjayāt
संजयाभ्याम्
saṃjayābhyām
संजयेभ्यः
saṃjayebhyaḥ
Genitive संजयस्य
saṃjayasya
संजययोः
saṃjayayoḥ
संजयानाम्
saṃjayānām
Locative संजये
saṃjaye
संजययोः
saṃjayayoḥ
संजयेषु
saṃjayeṣu
Notes
  • ¹Vedic

Proper noun[edit]

संजय (saṃjaya) stemm

  1. name of the chief of the Yakshas
  2. Sanjaya, a character from the Mahabharata

Adjective[edit]

संजय (saṃjaya) stem

  1. completely victorious, triumphant

Declension[edit]

Masculine a-stem declension of संजय (saṃjaya)
Singular Dual Plural
Nominative संजयः
saṃjayaḥ
संजयौ / संजया¹
saṃjayau / saṃjayā¹
संजयाः / संजयासः¹
saṃjayāḥ / saṃjayāsaḥ¹
Vocative संजय
saṃjaya
संजयौ / संजया¹
saṃjayau / saṃjayā¹
संजयाः / संजयासः¹
saṃjayāḥ / saṃjayāsaḥ¹
Accusative संजयम्
saṃjayam
संजयौ / संजया¹
saṃjayau / saṃjayā¹
संजयान्
saṃjayān
Instrumental संजयेन
saṃjayena
संजयाभ्याम्
saṃjayābhyām
संजयैः / संजयेभिः¹
saṃjayaiḥ / saṃjayebhiḥ¹
Dative संजयाय
saṃjayāya
संजयाभ्याम्
saṃjayābhyām
संजयेभ्यः
saṃjayebhyaḥ
Ablative संजयात्
saṃjayāt
संजयाभ्याम्
saṃjayābhyām
संजयेभ्यः
saṃjayebhyaḥ
Genitive संजयस्य
saṃjayasya
संजययोः
saṃjayayoḥ
संजयानाम्
saṃjayānām
Locative संजये
saṃjaye
संजययोः
saṃjayayoḥ
संजयेषु
saṃjayeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of संजया (saṃjayā)
Singular Dual Plural
Nominative संजया
saṃjayā
संजये
saṃjaye
संजयाः
saṃjayāḥ
Vocative संजये
saṃjaye
संजये
saṃjaye
संजयाः
saṃjayāḥ
Accusative संजयाम्
saṃjayām
संजये
saṃjaye
संजयाः
saṃjayāḥ
Instrumental संजयया / संजया¹
saṃjayayā / saṃjayā¹
संजयाभ्याम्
saṃjayābhyām
संजयाभिः
saṃjayābhiḥ
Dative संजयायै
saṃjayāyai
संजयाभ्याम्
saṃjayābhyām
संजयाभ्यः
saṃjayābhyaḥ
Ablative संजयायाः / संजयायै²
saṃjayāyāḥ / saṃjayāyai²
संजयाभ्याम्
saṃjayābhyām
संजयाभ्यः
saṃjayābhyaḥ
Genitive संजयायाः / संजयायै²
saṃjayāyāḥ / saṃjayāyai²
संजययोः
saṃjayayoḥ
संजयानाम्
saṃjayānām
Locative संजयायाम्
saṃjayāyām
संजययोः
saṃjayayoḥ
संजयासु
saṃjayāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of संजय (saṃjaya)
Singular Dual Plural
Nominative संजयम्
saṃjayam
संजये
saṃjaye
संजयानि / संजया¹
saṃjayāni / saṃjayā¹
Vocative संजय
saṃjaya
संजये
saṃjaye
संजयानि / संजया¹
saṃjayāni / saṃjayā¹
Accusative संजयम्
saṃjayam
संजये
saṃjaye
संजयानि / संजया¹
saṃjayāni / saṃjayā¹
Instrumental संजयेन
saṃjayena
संजयाभ्याम्
saṃjayābhyām
संजयैः / संजयेभिः¹
saṃjayaiḥ / saṃjayebhiḥ¹
Dative संजयाय
saṃjayāya
संजयाभ्याम्
saṃjayābhyām
संजयेभ्यः
saṃjayebhyaḥ
Ablative संजयात्
saṃjayāt
संजयाभ्याम्
saṃjayābhyām
संजयेभ्यः
saṃjayebhyaḥ
Genitive संजयस्य
saṃjayasya
संजययोः
saṃjayayoḥ
संजयानाम्
saṃjayānām
Locative संजये
saṃjaye
संजययोः
saṃjayayoḥ
संजयेषु
saṃjayeṣu
Notes
  • ¹Vedic