सकण्टक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /sə.kəɳ.ʈək/, [sɐ.kɐ̃ɳ.ʈɐk]

Adjective[edit]

सकण्टक (sakaṇṭak) (indeclinable)

  1. alternative spelling of सकंटक (sakaṇṭak)

Pali[edit]

Alternative forms[edit]

Adjective[edit]

सकण्टक

  1. Devanagari script form of sakaṇṭaka

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From स- (sa-, with) +‎ कण्टक (kaṇṭaka, thorn; prickle; anything pointed; erection of body hair).

Pronunciation[edit]

Adjective[edit]

सकण्टक (sakaṇṭaka) stem (Classical Sanskrit)

  1. spiny, prickly, thorny (having thorns)
    • c. 1100, Govardhana, Āryāsaptaśatī 4.2:
      धनुषि स्मरेण निहितः सकण्टकः केतकेषुरिव ॥
      dhanuṣi smareṇa nihitaḥ sakaṇṭakaḥ ketakeṣuriva.
      Like the thorny bow of screw pine put in the arrow by Kāma.
    1. (by extension) troublesome, perilous
  2. “with the body hair erected”; thrilled

Declension[edit]

Masculine a-stem declension of सकण्टक (sakaṇṭaka)
Singular Dual Plural
Nominative सकण्टकः
sakaṇṭakaḥ
सकण्टकौ
sakaṇṭakau
सकण्टकाः
sakaṇṭakāḥ
Vocative सकण्टक
sakaṇṭaka
सकण्टकौ
sakaṇṭakau
सकण्टकाः
sakaṇṭakāḥ
Accusative सकण्टकम्
sakaṇṭakam
सकण्टकौ
sakaṇṭakau
सकण्टकान्
sakaṇṭakān
Instrumental सकण्टकेन
sakaṇṭakena
सकण्टकाभ्याम्
sakaṇṭakābhyām
सकण्टकैः
sakaṇṭakaiḥ
Dative सकण्टकाय
sakaṇṭakāya
सकण्टकाभ्याम्
sakaṇṭakābhyām
सकण्टकेभ्यः
sakaṇṭakebhyaḥ
Ablative सकण्टकात्
sakaṇṭakāt
सकण्टकाभ्याम्
sakaṇṭakābhyām
सकण्टकेभ्यः
sakaṇṭakebhyaḥ
Genitive सकण्टकस्य
sakaṇṭakasya
सकण्टकयोः
sakaṇṭakayoḥ
सकण्टकानाम्
sakaṇṭakānām
Locative सकण्टके
sakaṇṭake
सकण्टकयोः
sakaṇṭakayoḥ
सकण्टकेषु
sakaṇṭakeṣu
Feminine ā-stem declension of सकण्टका (sakaṇṭakā)
Singular Dual Plural
Nominative सकण्टका
sakaṇṭakā
सकण्टके
sakaṇṭake
सकण्टकाः
sakaṇṭakāḥ
Vocative सकण्टके
sakaṇṭake
सकण्टके
sakaṇṭake
सकण्टकाः
sakaṇṭakāḥ
Accusative सकण्टकाम्
sakaṇṭakām
सकण्टके
sakaṇṭake
सकण्टकाः
sakaṇṭakāḥ
Instrumental सकण्टकया
sakaṇṭakayā
सकण्टकाभ्याम्
sakaṇṭakābhyām
सकण्टकाभिः
sakaṇṭakābhiḥ
Dative सकण्टकायै
sakaṇṭakāyai
सकण्टकाभ्याम्
sakaṇṭakābhyām
सकण्टकाभ्यः
sakaṇṭakābhyaḥ
Ablative सकण्टकायाः
sakaṇṭakāyāḥ
सकण्टकाभ्याम्
sakaṇṭakābhyām
सकण्टकाभ्यः
sakaṇṭakābhyaḥ
Genitive सकण्टकायाः
sakaṇṭakāyāḥ
सकण्टकयोः
sakaṇṭakayoḥ
सकण्टकानाम्
sakaṇṭakānām
Locative सकण्टकायाम्
sakaṇṭakāyām
सकण्टकयोः
sakaṇṭakayoḥ
सकण्टकासु
sakaṇṭakāsu
Neuter a-stem declension of सकण्टक (sakaṇṭaka)
Singular Dual Plural
Nominative सकण्टकम्
sakaṇṭakam
सकण्टके
sakaṇṭake
सकण्टकानि
sakaṇṭakāni
Vocative सकण्टक
sakaṇṭaka
सकण्टके
sakaṇṭake
सकण्टकानि
sakaṇṭakāni
Accusative सकण्टकम्
sakaṇṭakam
सकण्टके
sakaṇṭake
सकण्टकानि
sakaṇṭakāni
Instrumental सकण्टकेन
sakaṇṭakena
सकण्टकाभ्याम्
sakaṇṭakābhyām
सकण्टकैः
sakaṇṭakaiḥ
Dative सकण्टकाय
sakaṇṭakāya
सकण्टकाभ्याम्
sakaṇṭakābhyām
सकण्टकेभ्यः
sakaṇṭakebhyaḥ
Ablative सकण्टकात्
sakaṇṭakāt
सकण्टकाभ्याम्
sakaṇṭakābhyām
सकण्टकेभ्यः
sakaṇṭakebhyaḥ
Genitive सकण्टकस्य
sakaṇṭakasya
सकण्टकयोः
sakaṇṭakayoḥ
सकण्टकानाम्
sakaṇṭakānām
Locative सकण्टके
sakaṇṭake
सकण्टकयोः
sakaṇṭakayoḥ
सकण्टकेषु
sakaṇṭakeṣu

Descendants[edit]

  • Pali: sakaṇṭaka

Further reading[edit]