सदृक्ष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *sm̥-dŕ̥ḱ-so-s, from the zero grades of *sem- (one, same) and *derḱ- (to see) respectively. By surface analysis, स- (sa-) +‎ दृक्ष (dṛkṣa). Compare also सदृश् (sadṛ́ś).

Pronunciation[edit]

Adjective[edit]

सदृक्ष (sadṛ́kṣa) stem

  1. like, corresponding or similar to, resembling

Declension[edit]

Masculine a-stem declension of सदृक्ष (sadṛ́kṣa)
Singular Dual Plural
Nominative सदृक्षः
sadṛ́kṣaḥ
सदृक्षौ / सदृक्षा¹
sadṛ́kṣau / sadṛ́kṣā¹
सदृक्षाः / सदृक्षासः¹
sadṛ́kṣāḥ / sadṛ́kṣāsaḥ¹
Vocative सदृक्ष
sádṛkṣa
सदृक्षौ / सदृक्षा¹
sádṛkṣau / sádṛkṣā¹
सदृक्षाः / सदृक्षासः¹
sádṛkṣāḥ / sádṛkṣāsaḥ¹
Accusative सदृक्षम्
sadṛ́kṣam
सदृक्षौ / सदृक्षा¹
sadṛ́kṣau / sadṛ́kṣā¹
सदृक्षान्
sadṛ́kṣān
Instrumental सदृक्षेण
sadṛ́kṣeṇa
सदृक्षाभ्याम्
sadṛ́kṣābhyām
सदृक्षैः / सदृक्षेभिः¹
sadṛ́kṣaiḥ / sadṛ́kṣebhiḥ¹
Dative सदृक्षाय
sadṛ́kṣāya
सदृक्षाभ्याम्
sadṛ́kṣābhyām
सदृक्षेभ्यः
sadṛ́kṣebhyaḥ
Ablative सदृक्षात्
sadṛ́kṣāt
सदृक्षाभ्याम्
sadṛ́kṣābhyām
सदृक्षेभ्यः
sadṛ́kṣebhyaḥ
Genitive सदृक्षस्य
sadṛ́kṣasya
सदृक्षयोः
sadṛ́kṣayoḥ
सदृक्षाणाम्
sadṛ́kṣāṇām
Locative सदृक्षे
sadṛ́kṣe
सदृक्षयोः
sadṛ́kṣayoḥ
सदृक्षेषु
sadṛ́kṣeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of सदृक्षी (sadṛ́kṣī)
Singular Dual Plural
Nominative सदृक्षी
sadṛ́kṣī
सदृक्ष्यौ / सदृक्षी¹
sadṛ́kṣyau / sadṛ́kṣī¹
सदृक्ष्यः / सदृक्षीः¹
sadṛ́kṣyaḥ / sadṛ́kṣīḥ¹
Vocative सदृक्षि
sádṛkṣi
सदृक्ष्यौ / सदृक्षी¹
sádṛkṣyau / sádṛkṣī¹
सदृक्ष्यः / सदृक्षीः¹
sádṛkṣyaḥ / sádṛkṣīḥ¹
Accusative सदृक्षीम्
sadṛ́kṣīm
सदृक्ष्यौ / सदृक्षी¹
sadṛ́kṣyau / sadṛ́kṣī¹
सदृक्षीः
sadṛ́kṣīḥ
Instrumental सदृक्ष्या
sadṛ́kṣyā
सदृक्षीभ्याम्
sadṛ́kṣībhyām
सदृक्षीभिः
sadṛ́kṣībhiḥ
Dative सदृक्ष्यै
sadṛ́kṣyai
सदृक्षीभ्याम्
sadṛ́kṣībhyām
सदृक्षीभ्यः
sadṛ́kṣībhyaḥ
Ablative सदृक्ष्याः / सदृक्ष्यै²
sadṛ́kṣyāḥ / sadṛ́kṣyai²
सदृक्षीभ्याम्
sadṛ́kṣībhyām
सदृक्षीभ्यः
sadṛ́kṣībhyaḥ
Genitive सदृक्ष्याः / सदृक्ष्यै²
sadṛ́kṣyāḥ / sadṛ́kṣyai²
सदृक्ष्योः
sadṛ́kṣyoḥ
सदृक्षीणाम्
sadṛ́kṣīṇām
Locative सदृक्ष्याम्
sadṛ́kṣyām
सदृक्ष्योः
sadṛ́kṣyoḥ
सदृक्षीषु
sadṛ́kṣīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सदृक्ष (sadṛ́kṣa)
Singular Dual Plural
Nominative सदृक्षम्
sadṛ́kṣam
सदृक्षे
sadṛ́kṣe
सदृक्षाणि / सदृक्षा¹
sadṛ́kṣāṇi / sadṛ́kṣā¹
Vocative सदृक्ष
sádṛkṣa
सदृक्षे
sádṛkṣe
सदृक्षाणि / सदृक्षा¹
sádṛkṣāṇi / sádṛkṣā¹
Accusative सदृक्षम्
sadṛ́kṣam
सदृक्षे
sadṛ́kṣe
सदृक्षाणि / सदृक्षा¹
sadṛ́kṣāṇi / sadṛ́kṣā¹
Instrumental सदृक्षेण
sadṛ́kṣeṇa
सदृक्षाभ्याम्
sadṛ́kṣābhyām
सदृक्षैः / सदृक्षेभिः¹
sadṛ́kṣaiḥ / sadṛ́kṣebhiḥ¹
Dative सदृक्षाय
sadṛ́kṣāya
सदृक्षाभ्याम्
sadṛ́kṣābhyām
सदृक्षेभ्यः
sadṛ́kṣebhyaḥ
Ablative सदृक्षात्
sadṛ́kṣāt
सदृक्षाभ्याम्
sadṛ́kṣābhyām
सदृक्षेभ्यः
sadṛ́kṣebhyaḥ
Genitive सदृक्षस्य
sadṛ́kṣasya
सदृक्षयोः
sadṛ́kṣayoḥ
सदृक्षाणाम्
sadṛ́kṣāṇām
Locative सदृक्षे
sadṛ́kṣe
सदृक्षयोः
sadṛ́kṣayoḥ
सदृक्षेषु
sadṛ́kṣeṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]