सस्पिञ्जर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

Assimilated from an earlier *śaspíñjara, itself a variant of शष्पिञ्जर (śaṣpíñjara).

Pronunciation[edit]

Adjective[edit]

सस्पिञ्जर (saspíñjara) stem

  1. yellowish like young grass
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.2.3:
      ...नमः॑ स॒स्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ ...
      ...námaḥ saspíñjarāya tvíṣīmate pathīnā́m pátaye námo...
      Homage to the one who is yellowish-red like young grass, to the radiant, to the lord of paths homage!

Declension[edit]

Masculine a-stem declension of सस्पिञ्जर (saspíñjara)
Singular Dual Plural
Nominative सस्पिञ्जरः
saspíñjaraḥ
सस्पिञ्जरौ / सस्पिञ्जरा¹
saspíñjarau / saspíñjarā¹
सस्पिञ्जराः / सस्पिञ्जरासः¹
saspíñjarāḥ / saspíñjarāsaḥ¹
Vocative सस्पिञ्जर
sáspiñjara
सस्पिञ्जरौ / सस्पिञ्जरा¹
sáspiñjarau / sáspiñjarā¹
सस्पिञ्जराः / सस्पिञ्जरासः¹
sáspiñjarāḥ / sáspiñjarāsaḥ¹
Accusative सस्पिञ्जरम्
saspíñjaram
सस्पिञ्जरौ / सस्पिञ्जरा¹
saspíñjarau / saspíñjarā¹
सस्पिञ्जरान्
saspíñjarān
Instrumental सस्पिञ्जरेण
saspíñjareṇa
सस्पिञ्जराभ्याम्
saspíñjarābhyām
सस्पिञ्जरैः / सस्पिञ्जरेभिः¹
saspíñjaraiḥ / saspíñjarebhiḥ¹
Dative सस्पिञ्जराय
saspíñjarāya
सस्पिञ्जराभ्याम्
saspíñjarābhyām
सस्पिञ्जरेभ्यः
saspíñjarebhyaḥ
Ablative सस्पिञ्जरात्
saspíñjarāt
सस्पिञ्जराभ्याम्
saspíñjarābhyām
सस्पिञ्जरेभ्यः
saspíñjarebhyaḥ
Genitive सस्पिञ्जरस्य
saspíñjarasya
सस्पिञ्जरयोः
saspíñjarayoḥ
सस्पिञ्जराणाम्
saspíñjarāṇām
Locative सस्पिञ्जरे
saspíñjare
सस्पिञ्जरयोः
saspíñjarayoḥ
सस्पिञ्जरेषु
saspíñjareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सस्पिञ्जरा (saspíñjarā)
Singular Dual Plural
Nominative सस्पिञ्जरा
saspíñjarā
सस्पिञ्जरे
saspíñjare
सस्पिञ्जराः
saspíñjarāḥ
Vocative सस्पिञ्जरे
sáspiñjare
सस्पिञ्जरे
sáspiñjare
सस्पिञ्जराः
sáspiñjarāḥ
Accusative सस्पिञ्जराम्
saspíñjarām
सस्पिञ्जरे
saspíñjare
सस्पिञ्जराः
saspíñjarāḥ
Instrumental सस्पिञ्जरया / सस्पिञ्जरा¹
saspíñjarayā / saspíñjarā¹
सस्पिञ्जराभ्याम्
saspíñjarābhyām
सस्पिञ्जराभिः
saspíñjarābhiḥ
Dative सस्पिञ्जरायै
saspíñjarāyai
सस्पिञ्जराभ्याम्
saspíñjarābhyām
सस्पिञ्जराभ्यः
saspíñjarābhyaḥ
Ablative सस्पिञ्जरायाः / सस्पिञ्जरायै²
saspíñjarāyāḥ / saspíñjarāyai²
सस्पिञ्जराभ्याम्
saspíñjarābhyām
सस्पिञ्जराभ्यः
saspíñjarābhyaḥ
Genitive सस्पिञ्जरायाः / सस्पिञ्जरायै²
saspíñjarāyāḥ / saspíñjarāyai²
सस्पिञ्जरयोः
saspíñjarayoḥ
सस्पिञ्जराणाम्
saspíñjarāṇām
Locative सस्पिञ्जरायाम्
saspíñjarāyām
सस्पिञ्जरयोः
saspíñjarayoḥ
सस्पिञ्जरासु
saspíñjarāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सस्पिञ्जर (saspíñjara)
Singular Dual Plural
Nominative सस्पिञ्जरम्
saspíñjaram
सस्पिञ्जरे
saspíñjare
सस्पिञ्जराणि / सस्पिञ्जरा¹
saspíñjarāṇi / saspíñjarā¹
Vocative सस्पिञ्जर
sáspiñjara
सस्पिञ्जरे
sáspiñjare
सस्पिञ्जराणि / सस्पिञ्जरा¹
sáspiñjarāṇi / sáspiñjarā¹
Accusative सस्पिञ्जरम्
saspíñjaram
सस्पिञ्जरे
saspíñjare
सस्पिञ्जराणि / सस्पिञ्जरा¹
saspíñjarāṇi / saspíñjarā¹
Instrumental सस्पिञ्जरेण
saspíñjareṇa
सस्पिञ्जराभ्याम्
saspíñjarābhyām
सस्पिञ्जरैः / सस्पिञ्जरेभिः¹
saspíñjaraiḥ / saspíñjarebhiḥ¹
Dative सस्पिञ्जराय
saspíñjarāya
सस्पिञ्जराभ्याम्
saspíñjarābhyām
सस्पिञ्जरेभ्यः
saspíñjarebhyaḥ
Ablative सस्पिञ्जरात्
saspíñjarāt
सस्पिञ्जराभ्याम्
saspíñjarābhyām
सस्पिञ्जरेभ्यः
saspíñjarebhyaḥ
Genitive सस्पिञ्जरस्य
saspíñjarasya
सस्पिञ्जरयोः
saspíñjarayoḥ
सस्पिञ्जराणाम्
saspíñjarāṇām
Locative सस्पिञ्जरे
saspíñjare
सस्पिञ्जरयोः
saspíñjarayoḥ
सस्पिञ्जरेषु
saspíñjareṣu
Notes
  • ¹Vedic