सहस्रनेत्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of सहस्र (sahásra, thousand) +‎ नेत्र (netrá, eye). Indra was given the title after he was cursed by Gautama for adultery with Ahalya; the curse was for a thousand vulvae to appear on his body, which later became eyes.

Pronunciation[edit]

Adjective[edit]

सहस्रनेत्र (sahasranetra) stem (Classical Sanskrit)

  1. having a thousand eyes

Declension[edit]

Masculine a-stem declension of सहस्रनेत्र (sahasranetra)
Singular Dual Plural
Nominative सहस्रनेत्रः
sahasranetraḥ
सहस्रनेत्रौ / सहस्रनेत्रा¹
sahasranetrau / sahasranetrā¹
सहस्रनेत्राः / सहस्रनेत्रासः¹
sahasranetrāḥ / sahasranetrāsaḥ¹
Vocative सहस्रनेत्र
sahasranetra
सहस्रनेत्रौ / सहस्रनेत्रा¹
sahasranetrau / sahasranetrā¹
सहस्रनेत्राः / सहस्रनेत्रासः¹
sahasranetrāḥ / sahasranetrāsaḥ¹
Accusative सहस्रनेत्रम्
sahasranetram
सहस्रनेत्रौ / सहस्रनेत्रा¹
sahasranetrau / sahasranetrā¹
सहस्रनेत्रान्
sahasranetrān
Instrumental सहस्रनेत्रेण
sahasranetreṇa
सहस्रनेत्राभ्याम्
sahasranetrābhyām
सहस्रनेत्रैः / सहस्रनेत्रेभिः¹
sahasranetraiḥ / sahasranetrebhiḥ¹
Dative सहस्रनेत्राय
sahasranetrāya
सहस्रनेत्राभ्याम्
sahasranetrābhyām
सहस्रनेत्रेभ्यः
sahasranetrebhyaḥ
Ablative सहस्रनेत्रात्
sahasranetrāt
सहस्रनेत्राभ्याम्
sahasranetrābhyām
सहस्रनेत्रेभ्यः
sahasranetrebhyaḥ
Genitive सहस्रनेत्रस्य
sahasranetrasya
सहस्रनेत्रयोः
sahasranetrayoḥ
सहस्रनेत्राणाम्
sahasranetrāṇām
Locative सहस्रनेत्रे
sahasranetre
सहस्रनेत्रयोः
sahasranetrayoḥ
सहस्रनेत्रेषु
sahasranetreṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सहस्रनेत्रा (sahasranetrā)
Singular Dual Plural
Nominative सहस्रनेत्रा
sahasranetrā
सहस्रनेत्रे
sahasranetre
सहस्रनेत्राः
sahasranetrāḥ
Vocative सहस्रनेत्रे
sahasranetre
सहस्रनेत्रे
sahasranetre
सहस्रनेत्राः
sahasranetrāḥ
Accusative सहस्रनेत्राम्
sahasranetrām
सहस्रनेत्रे
sahasranetre
सहस्रनेत्राः
sahasranetrāḥ
Instrumental सहस्रनेत्रया / सहस्रनेत्रा¹
sahasranetrayā / sahasranetrā¹
सहस्रनेत्राभ्याम्
sahasranetrābhyām
सहस्रनेत्राभिः
sahasranetrābhiḥ
Dative सहस्रनेत्रायै
sahasranetrāyai
सहस्रनेत्राभ्याम्
sahasranetrābhyām
सहस्रनेत्राभ्यः
sahasranetrābhyaḥ
Ablative सहस्रनेत्रायाः / सहस्रनेत्रायै²
sahasranetrāyāḥ / sahasranetrāyai²
सहस्रनेत्राभ्याम्
sahasranetrābhyām
सहस्रनेत्राभ्यः
sahasranetrābhyaḥ
Genitive सहस्रनेत्रायाः / सहस्रनेत्रायै²
sahasranetrāyāḥ / sahasranetrāyai²
सहस्रनेत्रयोः
sahasranetrayoḥ
सहस्रनेत्राणाम्
sahasranetrāṇām
Locative सहस्रनेत्रायाम्
sahasranetrāyām
सहस्रनेत्रयोः
sahasranetrayoḥ
सहस्रनेत्रासु
sahasranetrāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सहस्रनेत्र (sahasranetra)
Singular Dual Plural
Nominative सहस्रनेत्रम्
sahasranetram
सहस्रनेत्रे
sahasranetre
सहस्रनेत्राणि / सहस्रनेत्रा¹
sahasranetrāṇi / sahasranetrā¹
Vocative सहस्रनेत्र
sahasranetra
सहस्रनेत्रे
sahasranetre
सहस्रनेत्राणि / सहस्रनेत्रा¹
sahasranetrāṇi / sahasranetrā¹
Accusative सहस्रनेत्रम्
sahasranetram
सहस्रनेत्रे
sahasranetre
सहस्रनेत्राणि / सहस्रनेत्रा¹
sahasranetrāṇi / sahasranetrā¹
Instrumental सहस्रनेत्रेण
sahasranetreṇa
सहस्रनेत्राभ्याम्
sahasranetrābhyām
सहस्रनेत्रैः / सहस्रनेत्रेभिः¹
sahasranetraiḥ / sahasranetrebhiḥ¹
Dative सहस्रनेत्राय
sahasranetrāya
सहस्रनेत्राभ्याम्
sahasranetrābhyām
सहस्रनेत्रेभ्यः
sahasranetrebhyaḥ
Ablative सहस्रनेत्रात्
sahasranetrāt
सहस्रनेत्राभ्याम्
sahasranetrābhyām
सहस्रनेत्रेभ्यः
sahasranetrebhyaḥ
Genitive सहस्रनेत्रस्य
sahasranetrasya
सहस्रनेत्रयोः
sahasranetrayoḥ
सहस्रनेत्राणाम्
sahasranetrāṇām
Locative सहस्रनेत्रे
sahasranetre
सहस्रनेत्रयोः
sahasranetrayoḥ
सहस्रनेत्रेषु
sahasranetreṣu
Notes
  • ¹Vedic

Proper noun[edit]

सहस्रनेत्र (sahasranetra) stemm (Classical Sanskrit)

  1. (Hinduism) an epithet of Indra

Declension[edit]

Masculine a-stem declension of सहस्रनेत्र (sahasranetra)
Singular
Nominative सहस्रनेत्रः
sahasranetraḥ
Vocative सहस्रनेत्र
sahasranetra
Accusative सहस्रनेत्रम्
sahasranetram
Instrumental सहस्रनेत्रेण
sahasranetreṇa
Dative सहस्रनेत्राय
sahasranetrāya
Ablative सहस्रनेत्रात्
sahasranetrāt
Genitive सहस्रनेत्रस्य
sahasranetrasya
Locative सहस्रनेत्रे
sahasranetre

Further reading[edit]

  • Monier Williams (1899) “सहस्रनेत्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1195.
  • Hellwig, Oliver (2010-2024) “sahasranetra”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.