साधार

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: सुधार

Sanskrit[edit]

Adjective[edit]

साधार (sādhāra)

  1. having a support or basis or foundation

Declension[edit]

Masculine a-stem declension of साधार
Nom. sg. साधारः (sādhāraḥ)
Gen. sg. साधारस्य (sādhārasya)
Singular Dual Plural
Nominative साधारः (sādhāraḥ) साधारौ (sādhārau) साधाराः (sādhārāḥ)
Vocative साधार (sādhāra) साधारौ (sādhārau) साधाराः (sādhārāḥ)
Accusative साधारम् (sādhāram) साधारौ (sādhārau) साधारान् (sādhārān)
Instrumental साधारेण (sādhāreṇa) साधाराभ्याम् (sādhārābhyām) साधारैः (sādhāraiḥ)
Dative साधाराय (sādhārāya) साधाराभ्याम् (sādhārābhyām) साधारेभ्यः (sādhārebhyaḥ)
Ablative साधारात् (sādhārāt) साधाराभ्याम् (sādhārābhyām) साधारेभ्यः (sādhārebhyaḥ)
Genitive साधारस्य (sādhārasya) साधारयोः (sādhārayoḥ) साधाराणाम् (sādhārāṇām)
Locative साधारे (sādhāre) साधारयोः (sādhārayoḥ) साधारेषु (sādhāreṣu)
Feminine ā-stem declension of साधार
Nom. sg. साधारा (sādhārā)
Gen. sg. साधारायाः (sādhārāyāḥ)
Singular Dual Plural
Nominative साधारा (sādhārā) साधारे (sādhāre) साधाराः (sādhārāḥ)
Vocative साधारे (sādhāre) साधारे (sādhāre) साधाराः (sādhārāḥ)
Accusative साधाराम् (sādhārām) साधारे (sādhāre) साधाराः (sādhārāḥ)
Instrumental साधारया (sādhārayā) साधाराभ्याम् (sādhārābhyām) साधाराभिः (sādhārābhiḥ)
Dative साधारायै (sādhārāyai) साधाराभ्याम् (sādhārābhyām) साधाराभ्यः (sādhārābhyaḥ)
Ablative साधारायाः (sādhārāyāḥ) साधाराभ्याम् (sādhārābhyām) साधाराभ्यः (sādhārābhyaḥ)
Genitive साधारायाः (sādhārāyāḥ) साधारयोः (sādhārayoḥ) साधाराणाम् (sādhārāṇām)
Locative साधारायाम् (sādhārāyām) साधारयोः (sādhārayoḥ) साधारासु (sādhārāsu)
Neuter a-stem declension of साधार
Nom. sg. साधारम् (sādhāram)
Gen. sg. साधारस्य (sādhārasya)
Singular Dual Plural
Nominative साधारम् (sādhāram) साधारे (sādhāre) साधाराणि (sādhārāṇi)
Vocative साधार (sādhāra) साधारे (sādhāre) साधाराणि (sādhārāṇi)
Accusative साधारम् (sādhāram) साधारे (sādhāre) साधाराणि (sādhārāṇi)
Instrumental साधारेण (sādhāreṇa) साधाराभ्याम् (sādhārābhyām) साधारैः (sādhāraiḥ)
Dative साधाराय (sādhārāya) साधाराभ्याम् (sādhārābhyām) साधारेभ्यः (sādhārebhyaḥ)
Ablative साधारात् (sādhārāt) साधाराभ्याम् (sādhārābhyām) साधारेभ्यः (sādhārebhyaḥ)
Genitive साधारस्य (sādhārasya) साधारयोः (sādhārayoḥ) साधाराणाम् (sādhārāṇām)
Locative साधारे (sādhāre) साधारयोः (sādhārayoḥ) साधारेषु (sādhāreṣu)

Derived terms[edit]

References[edit]