साध्वलंकृत

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From साधु (sādhu) +‎ अलंकृत (alaṃkṛta).

Pronunciation[edit]

Adjective[edit]

साध्वलंकृत (sādhvalaṃkṛta) stem

  1. beautifully adorned

Declension[edit]

Masculine a-stem declension of साध्वलंकृत (sādhvalaṃkṛta)
Singular Dual Plural
Nominative साध्वलंकृतः
sādhvalaṃkṛtaḥ
साध्वलंकृतौ / साध्वलंकृता¹
sādhvalaṃkṛtau / sādhvalaṃkṛtā¹
साध्वलंकृताः / साध्वलंकृतासः¹
sādhvalaṃkṛtāḥ / sādhvalaṃkṛtāsaḥ¹
Vocative साध्वलंकृत
sādhvalaṃkṛta
साध्वलंकृतौ / साध्वलंकृता¹
sādhvalaṃkṛtau / sādhvalaṃkṛtā¹
साध्वलंकृताः / साध्वलंकृतासः¹
sādhvalaṃkṛtāḥ / sādhvalaṃkṛtāsaḥ¹
Accusative साध्वलंकृतम्
sādhvalaṃkṛtam
साध्वलंकृतौ / साध्वलंकृता¹
sādhvalaṃkṛtau / sādhvalaṃkṛtā¹
साध्वलंकृतान्
sādhvalaṃkṛtān
Instrumental साध्वलंकृतेन
sādhvalaṃkṛtena
साध्वलंकृताभ्याम्
sādhvalaṃkṛtābhyām
साध्वलंकृतैः / साध्वलंकृतेभिः¹
sādhvalaṃkṛtaiḥ / sādhvalaṃkṛtebhiḥ¹
Dative साध्वलंकृताय
sādhvalaṃkṛtāya
साध्वलंकृताभ्याम्
sādhvalaṃkṛtābhyām
साध्वलंकृतेभ्यः
sādhvalaṃkṛtebhyaḥ
Ablative साध्वलंकृतात्
sādhvalaṃkṛtāt
साध्वलंकृताभ्याम्
sādhvalaṃkṛtābhyām
साध्वलंकृतेभ्यः
sādhvalaṃkṛtebhyaḥ
Genitive साध्वलंकृतस्य
sādhvalaṃkṛtasya
साध्वलंकृतयोः
sādhvalaṃkṛtayoḥ
साध्वलंकृतानाम्
sādhvalaṃkṛtānām
Locative साध्वलंकृते
sādhvalaṃkṛte
साध्वलंकृतयोः
sādhvalaṃkṛtayoḥ
साध्वलंकृतेषु
sādhvalaṃkṛteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of साध्वलंकृता (sādhvalaṃkṛtā)
Singular Dual Plural
Nominative साध्वलंकृता
sādhvalaṃkṛtā
साध्वलंकृते
sādhvalaṃkṛte
साध्वलंकृताः
sādhvalaṃkṛtāḥ
Vocative साध्वलंकृते
sādhvalaṃkṛte
साध्वलंकृते
sādhvalaṃkṛte
साध्वलंकृताः
sādhvalaṃkṛtāḥ
Accusative साध्वलंकृताम्
sādhvalaṃkṛtām
साध्वलंकृते
sādhvalaṃkṛte
साध्वलंकृताः
sādhvalaṃkṛtāḥ
Instrumental साध्वलंकृतया / साध्वलंकृता¹
sādhvalaṃkṛtayā / sādhvalaṃkṛtā¹
साध्वलंकृताभ्याम्
sādhvalaṃkṛtābhyām
साध्वलंकृताभिः
sādhvalaṃkṛtābhiḥ
Dative साध्वलंकृतायै
sādhvalaṃkṛtāyai
साध्वलंकृताभ्याम्
sādhvalaṃkṛtābhyām
साध्वलंकृताभ्यः
sādhvalaṃkṛtābhyaḥ
Ablative साध्वलंकृतायाः / साध्वलंकृतायै²
sādhvalaṃkṛtāyāḥ / sādhvalaṃkṛtāyai²
साध्वलंकृताभ्याम्
sādhvalaṃkṛtābhyām
साध्वलंकृताभ्यः
sādhvalaṃkṛtābhyaḥ
Genitive साध्वलंकृतायाः / साध्वलंकृतायै²
sādhvalaṃkṛtāyāḥ / sādhvalaṃkṛtāyai²
साध्वलंकृतयोः
sādhvalaṃkṛtayoḥ
साध्वलंकृतानाम्
sādhvalaṃkṛtānām
Locative साध्वलंकृतायाम्
sādhvalaṃkṛtāyām
साध्वलंकृतयोः
sādhvalaṃkṛtayoḥ
साध्वलंकृतासु
sādhvalaṃkṛtāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of साध्वलंकृत (sādhvalaṃkṛta)
Singular Dual Plural
Nominative साध्वलंकृतम्
sādhvalaṃkṛtam
साध्वलंकृते
sādhvalaṃkṛte
साध्वलंकृतानि / साध्वलंकृता¹
sādhvalaṃkṛtāni / sādhvalaṃkṛtā¹
Vocative साध्वलंकृत
sādhvalaṃkṛta
साध्वलंकृते
sādhvalaṃkṛte
साध्वलंकृतानि / साध्वलंकृता¹
sādhvalaṃkṛtāni / sādhvalaṃkṛtā¹
Accusative साध्वलंकृतम्
sādhvalaṃkṛtam
साध्वलंकृते
sādhvalaṃkṛte
साध्वलंकृतानि / साध्वलंकृता¹
sādhvalaṃkṛtāni / sādhvalaṃkṛtā¹
Instrumental साध्वलंकृतेन
sādhvalaṃkṛtena
साध्वलंकृताभ्याम्
sādhvalaṃkṛtābhyām
साध्वलंकृतैः / साध्वलंकृतेभिः¹
sādhvalaṃkṛtaiḥ / sādhvalaṃkṛtebhiḥ¹
Dative साध्वलंकृताय
sādhvalaṃkṛtāya
साध्वलंकृताभ्याम्
sādhvalaṃkṛtābhyām
साध्वलंकृतेभ्यः
sādhvalaṃkṛtebhyaḥ
Ablative साध्वलंकृतात्
sādhvalaṃkṛtāt
साध्वलंकृताभ्याम्
sādhvalaṃkṛtābhyām
साध्वलंकृतेभ्यः
sādhvalaṃkṛtebhyaḥ
Genitive साध्वलंकृतस्य
sādhvalaṃkṛtasya
साध्वलंकृतयोः
sādhvalaṃkṛtayoḥ
साध्वलंकृतानाम्
sādhvalaṃkṛtānām
Locative साध्वलंकृते
sādhvalaṃkṛte
साध्वलंकृतयोः
sādhvalaṃkṛtayoḥ
साध्वलंकृतेषु
sādhvalaṃkṛteṣu
Notes
  • ¹Vedic

References[edit]