सुरम्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit सुरम्य (suramya). By surface analysis, सु- (su-) +‎ रम्य (ramya).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /sʊ.ɾəm.jᵊ/, [sʊ.ɾɐ̃m.jᵊ]

Adjective[edit]

सुरम्य (suramya) (indeclinable)

  1. very pleasing, delightful, beautiful

Proper noun[edit]

सुरम्य (suramyam

  1. a male given name, Suramya, from Sanskrit

Declension[edit]

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From सु- (su-) +‎ रम् (ram) +‎ -य (-ya).

Pronunciation[edit]

Adjective[edit]

सुरम्य (suramya) stem

  1. very pleasing, delightful, beautiful

Declension[edit]

Masculine a-stem declension of सुरम्य (suramya)
Singular Dual Plural
Nominative सुरम्यः
suramyaḥ
सुरम्यौ / सुरम्या¹
suramyau / suramyā¹
सुरम्याः / सुरम्यासः¹
suramyāḥ / suramyāsaḥ¹
Vocative सुरम्य
suramya
सुरम्यौ / सुरम्या¹
suramyau / suramyā¹
सुरम्याः / सुरम्यासः¹
suramyāḥ / suramyāsaḥ¹
Accusative सुरम्यम्
suramyam
सुरम्यौ / सुरम्या¹
suramyau / suramyā¹
सुरम्यान्
suramyān
Instrumental सुरम्येण
suramyeṇa
सुरम्याभ्याम्
suramyābhyām
सुरम्यैः / सुरम्येभिः¹
suramyaiḥ / suramyebhiḥ¹
Dative सुरम्याय
suramyāya
सुरम्याभ्याम्
suramyābhyām
सुरम्येभ्यः
suramyebhyaḥ
Ablative सुरम्यात्
suramyāt
सुरम्याभ्याम्
suramyābhyām
सुरम्येभ्यः
suramyebhyaḥ
Genitive सुरम्यस्य
suramyasya
सुरम्ययोः
suramyayoḥ
सुरम्याणाम्
suramyāṇām
Locative सुरम्ये
suramye
सुरम्ययोः
suramyayoḥ
सुरम्येषु
suramyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सुरम्या (suramyā)
Singular Dual Plural
Nominative सुरम्या
suramyā
सुरम्ये
suramye
सुरम्याः
suramyāḥ
Vocative सुरम्ये
suramye
सुरम्ये
suramye
सुरम्याः
suramyāḥ
Accusative सुरम्याम्
suramyām
सुरम्ये
suramye
सुरम्याः
suramyāḥ
Instrumental सुरम्यया / सुरम्या¹
suramyayā / suramyā¹
सुरम्याभ्याम्
suramyābhyām
सुरम्याभिः
suramyābhiḥ
Dative सुरम्यायै
suramyāyai
सुरम्याभ्याम्
suramyābhyām
सुरम्याभ्यः
suramyābhyaḥ
Ablative सुरम्यायाः / सुरम्यायै²
suramyāyāḥ / suramyāyai²
सुरम्याभ्याम्
suramyābhyām
सुरम्याभ्यः
suramyābhyaḥ
Genitive सुरम्यायाः / सुरम्यायै²
suramyāyāḥ / suramyāyai²
सुरम्ययोः
suramyayoḥ
सुरम्याणाम्
suramyāṇām
Locative सुरम्यायाम्
suramyāyām
सुरम्ययोः
suramyayoḥ
सुरम्यासु
suramyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सुरम्य (suramya)
Singular Dual Plural
Nominative सुरम्यम्
suramyam
सुरम्ये
suramye
सुरम्याणि / सुरम्या¹
suramyāṇi / suramyā¹
Vocative सुरम्य
suramya
सुरम्ये
suramye
सुरम्याणि / सुरम्या¹
suramyāṇi / suramyā¹
Accusative सुरम्यम्
suramyam
सुरम्ये
suramye
सुरम्याणि / सुरम्या¹
suramyāṇi / suramyā¹
Instrumental सुरम्येण
suramyeṇa
सुरम्याभ्याम्
suramyābhyām
सुरम्यैः / सुरम्येभिः¹
suramyaiḥ / suramyebhiḥ¹
Dative सुरम्याय
suramyāya
सुरम्याभ्याम्
suramyābhyām
सुरम्येभ्यः
suramyebhyaḥ
Ablative सुरम्यात्
suramyāt
सुरम्याभ्याम्
suramyābhyām
सुरम्येभ्यः
suramyebhyaḥ
Genitive सुरम्यस्य
suramyasya
सुरम्ययोः
suramyayoḥ
सुरम्याणाम्
suramyāṇām
Locative सुरम्ये
suramye
सुरम्ययोः
suramyayoḥ
सुरम्येषु
suramyeṣu
Notes
  • ¹Vedic

Further reading[edit]