सृप्रवन्धुर

From Wiktionary, the free dictionary
Jump to navigation Jump to search
English Wikipedia has an article on:
Wikipedia

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

Compound of सृप्र (sṛprá, smooth, sleek) +‎ वन्धुर (vandhúra, a charioteer's seat).

Pronunciation[edit]

Adjective[edit]

सृप्रवन्धुर (sṛpra-vandhúra) stem

  1. having a smooth seat (at the chariot of the Aśvins)

Declension[edit]

Masculine a-stem declension of सृप्रवन्धुर (sṛpravandhúra)
Singular Dual Plural
Nominative सृप्रवन्धुरः
sṛpravandhúraḥ
सृप्रवन्धुरौ / सृप्रवन्धुरा¹
sṛpravandhúrau / sṛpravandhúrā¹
सृप्रवन्धुराः / सृप्रवन्धुरासः¹
sṛpravandhúrāḥ / sṛpravandhúrāsaḥ¹
Vocative सृप्रवन्धुर
sṛ́pravandhura
सृप्रवन्धुरौ / सृप्रवन्धुरा¹
sṛ́pravandhurau / sṛ́pravandhurā¹
सृप्रवन्धुराः / सृप्रवन्धुरासः¹
sṛ́pravandhurāḥ / sṛ́pravandhurāsaḥ¹
Accusative सृप्रवन्धुरम्
sṛpravandhúram
सृप्रवन्धुरौ / सृप्रवन्धुरा¹
sṛpravandhúrau / sṛpravandhúrā¹
सृप्रवन्धुरान्
sṛpravandhúrān
Instrumental सृप्रवन्धुरेण
sṛpravandhúreṇa
सृप्रवन्धुराभ्याम्
sṛpravandhúrābhyām
सृप्रवन्धुरैः / सृप्रवन्धुरेभिः¹
sṛpravandhúraiḥ / sṛpravandhúrebhiḥ¹
Dative सृप्रवन्धुराय
sṛpravandhúrāya
सृप्रवन्धुराभ्याम्
sṛpravandhúrābhyām
सृप्रवन्धुरेभ्यः
sṛpravandhúrebhyaḥ
Ablative सृप्रवन्धुरात्
sṛpravandhúrāt
सृप्रवन्धुराभ्याम्
sṛpravandhúrābhyām
सृप्रवन्धुरेभ्यः
sṛpravandhúrebhyaḥ
Genitive सृप्रवन्धुरस्य
sṛpravandhúrasya
सृप्रवन्धुरयोः
sṛpravandhúrayoḥ
सृप्रवन्धुराणाम्
sṛpravandhúrāṇām
Locative सृप्रवन्धुरे
sṛpravandhúre
सृप्रवन्धुरयोः
sṛpravandhúrayoḥ
सृप्रवन्धुरेषु
sṛpravandhúreṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सृप्रवन्धुरा (sṛpravandhúrā)
Singular Dual Plural
Nominative सृप्रवन्धुरा
sṛpravandhúrā
सृप्रवन्धुरे
sṛpravandhúre
सृप्रवन्धुराः
sṛpravandhúrāḥ
Vocative सृप्रवन्धुरे
sṛ́pravandhure
सृप्रवन्धुरे
sṛ́pravandhure
सृप्रवन्धुराः
sṛ́pravandhurāḥ
Accusative सृप्रवन्धुराम्
sṛpravandhúrām
सृप्रवन्धुरे
sṛpravandhúre
सृप्रवन्धुराः
sṛpravandhúrāḥ
Instrumental सृप्रवन्धुरया / सृप्रवन्धुरा¹
sṛpravandhúrayā / sṛpravandhúrā¹
सृप्रवन्धुराभ्याम्
sṛpravandhúrābhyām
सृप्रवन्धुराभिः
sṛpravandhúrābhiḥ
Dative सृप्रवन्धुरायै
sṛpravandhúrāyai
सृप्रवन्धुराभ्याम्
sṛpravandhúrābhyām
सृप्रवन्धुराभ्यः
sṛpravandhúrābhyaḥ
Ablative सृप्रवन्धुरायाः / सृप्रवन्धुरायै²
sṛpravandhúrāyāḥ / sṛpravandhúrāyai²
सृप्रवन्धुराभ्याम्
sṛpravandhúrābhyām
सृप्रवन्धुराभ्यः
sṛpravandhúrābhyaḥ
Genitive सृप्रवन्धुरायाः / सृप्रवन्धुरायै²
sṛpravandhúrāyāḥ / sṛpravandhúrāyai²
सृप्रवन्धुरयोः
sṛpravandhúrayoḥ
सृप्रवन्धुराणाम्
sṛpravandhúrāṇām
Locative सृप्रवन्धुरायाम्
sṛpravandhúrāyām
सृप्रवन्धुरयोः
sṛpravandhúrayoḥ
सृप्रवन्धुरासु
sṛpravandhúrāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सृप्रवन्धुर (sṛpravandhúra)
Singular Dual Plural
Nominative सृप्रवन्धुरम्
sṛpravandhúram
सृप्रवन्धुरे
sṛpravandhúre
सृप्रवन्धुराणि / सृप्रवन्धुरा¹
sṛpravandhúrāṇi / sṛpravandhúrā¹
Vocative सृप्रवन्धुर
sṛ́pravandhura
सृप्रवन्धुरे
sṛ́pravandhure
सृप्रवन्धुराणि / सृप्रवन्धुरा¹
sṛ́pravandhurāṇi / sṛ́pravandhurā¹
Accusative सृप्रवन्धुरम्
sṛpravandhúram
सृप्रवन्धुरे
sṛpravandhúre
सृप्रवन्धुराणि / सृप्रवन्धुरा¹
sṛpravandhúrāṇi / sṛpravandhúrā¹
Instrumental सृप्रवन्धुरेण
sṛpravandhúreṇa
सृप्रवन्धुराभ्याम्
sṛpravandhúrābhyām
सृप्रवन्धुरैः / सृप्रवन्धुरेभिः¹
sṛpravandhúraiḥ / sṛpravandhúrebhiḥ¹
Dative सृप्रवन्धुराय
sṛpravandhúrāya
सृप्रवन्धुराभ्याम्
sṛpravandhúrābhyām
सृप्रवन्धुरेभ्यः
sṛpravandhúrebhyaḥ
Ablative सृप्रवन्धुरात्
sṛpravandhúrāt
सृप्रवन्धुराभ्याम्
sṛpravandhúrābhyām
सृप्रवन्धुरेभ्यः
sṛpravandhúrebhyaḥ
Genitive सृप्रवन्धुरस्य
sṛpravandhúrasya
सृप्रवन्धुरयोः
sṛpravandhúrayoḥ
सृप्रवन्धुराणाम्
sṛpravandhúrāṇām
Locative सृप्रवन्धुरे
sṛpravandhúre
सृप्रवन्धुरयोः
sṛpravandhúrayoḥ
सृप्रवन्धुरेषु
sṛpravandhúreṣu
Notes
  • ¹Vedic

References[edit]