स्तब्ध

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit स्तब्ध (stabdha). Doublet of ठाढ़ा (ṭhāṛhā).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /st̪əbd̪ʱ/, [st̪ɐbd̪ʱ]

Adjective[edit]

स्तब्ध (stabdh) (indeclinable)

  1. fixed, firm
  2. brought to a standstill, motionless, inert
  3. numb, insensible

Noun[edit]

स्तब्ध (stabdhm

  1. postponement, deferment, adjournment

Declension[edit]

Derived terms[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Inherited from Proto-Indo-Aryan *stabdʰás, from Proto-Indo-Iranian *stabdʰás, from Proto-Indo-European *stebʰ-tó-s. From the root स्तभ् (stabh) +‎ -त (-ta).

Pronunciation[edit]

Adjective[edit]

स्तब्ध (stabdhá) stem (root स्तभ्)

  1. firmly fixed, supported, propped
  2. reaching up to
  3. stiff, rigid, immovable, paralyzed, senseless, dull
  4. solidified (as water)
  5. puffed up, proud, arrogant
  6. tardy, slack, slow
  7. obstinate, stubborn, hard-hearted
  8. coarse

Declension[edit]

Masculine a-stem declension of स्तब्ध (stabdhá)
Singular Dual Plural
Nominative स्तब्धः
stabdháḥ
स्तब्धौ / स्तब्धा¹
stabdhaú / stabdhā́¹
स्तब्धाः / स्तब्धासः¹
stabdhā́ḥ / stabdhā́saḥ¹
Vocative स्तब्ध
stábdha
स्तब्धौ / स्तब्धा¹
stábdhau / stábdhā¹
स्तब्धाः / स्तब्धासः¹
stábdhāḥ / stábdhāsaḥ¹
Accusative स्तब्धम्
stabdhám
स्तब्धौ / स्तब्धा¹
stabdhaú / stabdhā́¹
स्तब्धान्
stabdhā́n
Instrumental स्तब्धेन
stabdhéna
स्तब्धाभ्याम्
stabdhā́bhyām
स्तब्धैः / स्तब्धेभिः¹
stabdhaíḥ / stabdhébhiḥ¹
Dative स्तब्धाय
stabdhā́ya
स्तब्धाभ्याम्
stabdhā́bhyām
स्तब्धेभ्यः
stabdhébhyaḥ
Ablative स्तब्धात्
stabdhā́t
स्तब्धाभ्याम्
stabdhā́bhyām
स्तब्धेभ्यः
stabdhébhyaḥ
Genitive स्तब्धस्य
stabdhásya
स्तब्धयोः
stabdháyoḥ
स्तब्धानाम्
stabdhā́nām
Locative स्तब्धे
stabdhé
स्तब्धयोः
stabdháyoḥ
स्तब्धेषु
stabdhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्तब्धा (stabdhā́)
Singular Dual Plural
Nominative स्तब्धा
stabdhā́
स्तब्धे
stabdhé
स्तब्धाः
stabdhā́ḥ
Vocative स्तब्धे
stábdhe
स्तब्धे
stábdhe
स्तब्धाः
stábdhāḥ
Accusative स्तब्धाम्
stabdhā́m
स्तब्धे
stabdhé
स्तब्धाः
stabdhā́ḥ
Instrumental स्तब्धया / स्तब्धा¹
stabdháyā / stabdhā́¹
स्तब्धाभ्याम्
stabdhā́bhyām
स्तब्धाभिः
stabdhā́bhiḥ
Dative स्तब्धायै
stabdhā́yai
स्तब्धाभ्याम्
stabdhā́bhyām
स्तब्धाभ्यः
stabdhā́bhyaḥ
Ablative स्तब्धायाः / स्तब्धायै²
stabdhā́yāḥ / stabdhā́yai²
स्तब्धाभ्याम्
stabdhā́bhyām
स्तब्धाभ्यः
stabdhā́bhyaḥ
Genitive स्तब्धायाः / स्तब्धायै²
stabdhā́yāḥ / stabdhā́yai²
स्तब्धयोः
stabdháyoḥ
स्तब्धानाम्
stabdhā́nām
Locative स्तब्धायाम्
stabdhā́yām
स्तब्धयोः
stabdháyoḥ
स्तब्धासु
stabdhā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्तब्ध (stabdhá)
Singular Dual Plural
Nominative स्तब्धम्
stabdhám
स्तब्धे
stabdhé
स्तब्धानि / स्तब्धा¹
stabdhā́ni / stabdhā́¹
Vocative स्तब्ध
stábdha
स्तब्धे
stábdhe
स्तब्धानि / स्तब्धा¹
stábdhāni / stábdhā¹
Accusative स्तब्धम्
stabdhám
स्तब्धे
stabdhé
स्तब्धानि / स्तब्धा¹
stabdhā́ni / stabdhā́¹
Instrumental स्तब्धेन
stabdhéna
स्तब्धाभ्याम्
stabdhā́bhyām
स्तब्धैः / स्तब्धेभिः¹
stabdhaíḥ / stabdhébhiḥ¹
Dative स्तब्धाय
stabdhā́ya
स्तब्धाभ्याम्
stabdhā́bhyām
स्तब्धेभ्यः
stabdhébhyaḥ
Ablative स्तब्धात्
stabdhā́t
स्तब्धाभ्याम्
stabdhā́bhyām
स्तब्धेभ्यः
stabdhébhyaḥ
Genitive स्तब्धस्य
stabdhásya
स्तब्धयोः
stabdháyoḥ
स्तब्धानाम्
stabdhā́nām
Locative स्तब्धे
stabdhé
स्तब्धयोः
stabdháyoḥ
स्तब्धेषु
stabdhéṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]