स्थेष्ठ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Superlative of स्थिर (sthira).[1]

Pronunciation[edit]

Adjective[edit]

स्थेष्ठ (stheṣṭha) stem (root स्था)

  1. (the) most fixed or strong
  2. very firm, fixed, or durable

Declension[edit]

Masculine a-stem declension of स्थेष्ठ (stheṣṭha)
Singular Dual Plural
Nominative स्थेष्ठः
stheṣṭhaḥ
स्थेष्ठौ / स्थेष्ठा¹
stheṣṭhau / stheṣṭhā¹
स्थेष्ठाः / स्थेष्ठासः¹
stheṣṭhāḥ / stheṣṭhāsaḥ¹
Vocative स्थेष्ठ
stheṣṭha
स्थेष्ठौ / स्थेष्ठा¹
stheṣṭhau / stheṣṭhā¹
स्थेष्ठाः / स्थेष्ठासः¹
stheṣṭhāḥ / stheṣṭhāsaḥ¹
Accusative स्थेष्ठम्
stheṣṭham
स्थेष्ठौ / स्थेष्ठा¹
stheṣṭhau / stheṣṭhā¹
स्थेष्ठान्
stheṣṭhān
Instrumental स्थेष्ठेन
stheṣṭhena
स्थेष्ठाभ्याम्
stheṣṭhābhyām
स्थेष्ठैः / स्थेष्ठेभिः¹
stheṣṭhaiḥ / stheṣṭhebhiḥ¹
Dative स्थेष्ठाय
stheṣṭhāya
स्थेष्ठाभ्याम्
stheṣṭhābhyām
स्थेष्ठेभ्यः
stheṣṭhebhyaḥ
Ablative स्थेष्ठात्
stheṣṭhāt
स्थेष्ठाभ्याम्
stheṣṭhābhyām
स्थेष्ठेभ्यः
stheṣṭhebhyaḥ
Genitive स्थेष्ठस्य
stheṣṭhasya
स्थेष्ठयोः
stheṣṭhayoḥ
स्थेष्ठानाम्
stheṣṭhānām
Locative स्थेष्ठे
stheṣṭhe
स्थेष्ठयोः
stheṣṭhayoḥ
स्थेष्ठेषु
stheṣṭheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्थेष्ठा (stheṣṭhā)
Singular Dual Plural
Nominative स्थेष्ठा
stheṣṭhā
स्थेष्ठे
stheṣṭhe
स्थेष्ठाः
stheṣṭhāḥ
Vocative स्थेष्ठे
stheṣṭhe
स्थेष्ठे
stheṣṭhe
स्थेष्ठाः
stheṣṭhāḥ
Accusative स्थेष्ठाम्
stheṣṭhām
स्थेष्ठे
stheṣṭhe
स्थेष्ठाः
stheṣṭhāḥ
Instrumental स्थेष्ठया / स्थेष्ठा¹
stheṣṭhayā / stheṣṭhā¹
स्थेष्ठाभ्याम्
stheṣṭhābhyām
स्थेष्ठाभिः
stheṣṭhābhiḥ
Dative स्थेष्ठायै
stheṣṭhāyai
स्थेष्ठाभ्याम्
stheṣṭhābhyām
स्थेष्ठाभ्यः
stheṣṭhābhyaḥ
Ablative स्थेष्ठायाः / स्थेष्ठायै²
stheṣṭhāyāḥ / stheṣṭhāyai²
स्थेष्ठाभ्याम्
stheṣṭhābhyām
स्थेष्ठाभ्यः
stheṣṭhābhyaḥ
Genitive स्थेष्ठायाः / स्थेष्ठायै²
stheṣṭhāyāḥ / stheṣṭhāyai²
स्थेष्ठयोः
stheṣṭhayoḥ
स्थेष्ठानाम्
stheṣṭhānām
Locative स्थेष्ठायाम्
stheṣṭhāyām
स्थेष्ठयोः
stheṣṭhayoḥ
स्थेष्ठासु
stheṣṭhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्थेष्ठ (stheṣṭha)
Singular Dual Plural
Nominative स्थेष्ठम्
stheṣṭham
स्थेष्ठे
stheṣṭhe
स्थेष्ठानि / स्थेष्ठा¹
stheṣṭhāni / stheṣṭhā¹
Vocative स्थेष्ठ
stheṣṭha
स्थेष्ठे
stheṣṭhe
स्थेष्ठानि / स्थेष्ठा¹
stheṣṭhāni / stheṣṭhā¹
Accusative स्थेष्ठम्
stheṣṭham
स्थेष्ठे
stheṣṭhe
स्थेष्ठानि / स्थेष्ठा¹
stheṣṭhāni / stheṣṭhā¹
Instrumental स्थेष्ठेन
stheṣṭhena
स्थेष्ठाभ्याम्
stheṣṭhābhyām
स्थेष्ठैः / स्थेष्ठेभिः¹
stheṣṭhaiḥ / stheṣṭhebhiḥ¹
Dative स्थेष्ठाय
stheṣṭhāya
स्थेष्ठाभ्याम्
stheṣṭhābhyām
स्थेष्ठेभ्यः
stheṣṭhebhyaḥ
Ablative स्थेष्ठात्
stheṣṭhāt
स्थेष्ठाभ्याम्
stheṣṭhābhyām
स्थेष्ठेभ्यः
stheṣṭhebhyaḥ
Genitive स्थेष्ठस्य
stheṣṭhasya
स्थेष्ठयोः
stheṣṭhayoḥ
स्थेष्ठानाम्
stheṣṭhānām
Locative स्थेष्ठे
stheṣṭhe
स्थेष्ठयोः
stheṣṭhayoḥ
स्थेष्ठेषु
stheṣṭheṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Gujarati: ઠેઠ (ṭheṭh)
  • Hindustani:
  • Marathi: थेट (theṭ)
  • Punjabi:

References[edit]

  1. ^ Monier Williams (1899) “स्थेष्ठ”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1265, column 2.