स्नावन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-European *snéh₁wn̥ (sinew, tendon). Cognate with Latin nervus (sinew, tendon), Ancient Greek νεῦρον (neûron, sinew, tendon), Avestan 𐬯𐬥𐬁𐬎𐬎𐬀𐬭 (snāuuar, sinew, tendon), Tocharian B ṣñor (sinew), Old English sinu (whence English sinew).

Pronunciation[edit]

Noun[edit]

स्नावन् (snā́van) stemn

  1. sinew, tendon, muscle
    • c. 1200 BCE – 1000 BCE, Atharvaveda 2.33.6:
      अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः ।
      यक्ष्मं पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥
      asthibhyaste majjabhyaḥ snāvabhyo dhamanibhyaḥ.
      yakṣmaṃ pāṇibhyāmaṅgulibhyo nakhebhyo vi vṛhāmi te.
      Forth from thy marrows and thy bones, forth from thy tendons and thy veins
      I banish thy disease from thy hands, thy fingers, and thy nails.
  2. bow-string

Declension[edit]

Neuter an-stem declension of स्नावन् (snā́van)
Singular Dual Plural
Nominative स्नाव
snā́va
स्नौनी / स्नावनी
snaúnī / snā́vanī
स्नावानि / स्नाव¹ / स्नावा¹
snā́vāni / snā́va¹ / snā́vā¹
Vocative स्नावन् / स्नाव
snā́van / snā́va
स्नौनी / स्नावनी
snaúnī / snā́vanī
स्नावानि / स्नाव¹ / स्नावा¹
snā́vāni / snā́va¹ / snā́vā¹
Accusative स्नाव
snā́va
स्नौनी / स्नावनी
snaúnī / snā́vanī
स्नावानि / स्नाव¹ / स्नावा¹
snā́vāni / snā́va¹ / snā́vā¹
Instrumental स्नौना
snaúnā
स्नावभ्याम्
snā́vabhyām
स्नावभिः
snā́vabhiḥ
Dative स्नौने
snaúne
स्नावभ्याम्
snā́vabhyām
स्नावभ्यः
snā́vabhyaḥ
Ablative स्नौनः
snaúnaḥ
स्नावभ्याम्
snā́vabhyām
स्नावभ्यः
snā́vabhyaḥ
Genitive स्नौनः
snaúnaḥ
स्नौनोः
snaúnoḥ
स्नौनाम्
snaúnām
Locative स्नौनि / स्नावनि / स्नावन्¹
snaúni / snā́vani / snā́van¹
स्नौनोः
snaúnoḥ
स्नावसु
snā́vasu
Notes
  • ¹Vedic

Related terms[edit]

References[edit]