-न

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Inherited from Proto-Indo-Aryan *-nás, from Proto-Indo-Iranian *-nás, from Proto-Indo-European *-nós.

Pronunciation[edit]

Suffix[edit]

-न (-ná)

  1. -ed (forms adjectives from some roots)

Declension[edit]

Masculine a-stem declension of -न (-ná)
Singular Dual Plural
Nominative -नः
-náḥ
-नौ / -ना¹
-naú / -nā́¹
-नाः / -नासः¹
-nā́ḥ / -nā́saḥ¹
Vocative -न
-ná
-नौ / -ना¹
-naú / -nā́¹
-नाः / -नासः¹
-nā́ḥ / -nā́saḥ¹
Accusative -नम्
-nám
-नौ / -ना¹
-naú / -nā́¹
-नान्
-nā́n
Instrumental -नेन
-néna
-नाभ्याम्
-nā́bhyām
-नैः / -नेभिः¹
-naíḥ / -nébhiḥ¹
Dative -नाय
-nā́ya
-नाभ्याम्
-nā́bhyām
-नेभ्यः
-nébhyaḥ
Ablative -नात्
-nā́t
-नाभ्याम्
-nā́bhyām
-नेभ्यः
-nébhyaḥ
Genitive -नस्य
-násya
-नयोः
-náyoḥ
-नानाम्
-nā́nām
Locative -ने
-né
-नयोः
-náyoḥ
-नेषु
-néṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of -ना (-nā́)
Singular Dual Plural
Nominative -ना
-nā́
-ने
-né
-नाः
-nā́ḥ
Vocative -ने
-né
-ने
-né
-नाः
-nā́ḥ
Accusative -नाम्
-nā́m
-ने
-né
-नाः
-nā́ḥ
Instrumental -नया / -ना¹
-náyā / -nā́¹
-नाभ्याम्
-nā́bhyām
-नाभिः
-nā́bhiḥ
Dative -नायै
-nā́yai
-नाभ्याम्
-nā́bhyām
-नाभ्यः
-nā́bhyaḥ
Ablative -नायाः / -नायै²
-nā́yāḥ / -nā́yai²
-नाभ्याम्
-nā́bhyām
-नाभ्यः
-nā́bhyaḥ
Genitive -नायाः / -नायै²
-nā́yāḥ / -nā́yai²
-नयोः
-náyoḥ
-नानाम्
-nā́nām
Locative -नायाम्
-nā́yām
-नयोः
-náyoḥ
-नासु
-nā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of -न (-ná)
Singular Dual Plural
Nominative -नम्
-nám
-ने
-né
-नानि / -ना¹
-nā́ni / -nā́¹
Vocative -न
-ná
-ने
-né
-नानि / -ना¹
-nā́ni / -nā́¹
Accusative -नम्
-nám
-ने
-né
-नानि / -ना¹
-nā́ni / -nā́¹
Instrumental -नेन
-néna
-नाभ्याम्
-nā́bhyām
-नैः / -नेभिः¹
-naíḥ / -nébhiḥ¹
Dative -नाय
-nā́ya
-नाभ्याम्
-nā́bhyām
-नेभ्यः
-nébhyaḥ
Ablative -नात्
-nā́t
-नाभ्याम्
-nā́bhyām
-नेभ्यः
-nébhyaḥ
Genitive -नस्य
-násya
-नयोः
-náyoḥ
-नानाम्
-nā́nām
Locative -ने
-né
-नयोः
-náyoḥ
-नेषु
-néṣu
Notes
  • ¹Vedic

Synonyms[edit]

Derived terms[edit]