अताप्सीत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Verb[edit]

अताप्सीत् (átāpsīt) third-singular present indicative (root तप्, aorist)

  1. aorist of तप् (tap)

Conjugation[edit]

Aorist: अताप्सीत् (átāpsīt) or अताप् (átāp), अताप्त (átāpta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अताप्सीत् / अताप्¹
átāpsīt / átāp¹
अताप्ताम्
átāptām
अताप्सुः
átāpsuḥ
अताप्त
átāpta
अताप्साताम्
átāpsātām
अताप्सत
átāpsata
Second अताप्सीः / अताप्¹
átāpsīḥ / átāp¹
अताप्तम्
átāptam
अताप्त
átāpta
अताप्थाः
átāpthāḥ
अताप्साथाम्
átāpsāthām
अताब्ध्वम्
átābdhvam
First अताप्सम्
átāpsam
अताप्स्व
átāpsva
अताप्स्म
átāpsma
अताप्सि
átāpsi
अताप्स्वहि
átāpsvahi
अताप्स्महि
átāpsmahi
Notes
  • ¹Vedic