अधाक्षीत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Pronunciation[edit]

Verb[edit]

अधाक्षीत् (ádhākṣīt) third-singular present indicative (root दह्, aorist)

  1. aorist of दह् (dah, to burn)

Conjugation[edit]

Aorist: अधाक्षीत् (ádhākṣīt) or अधाक् (ádhāk)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अधाक्षीत् / अधाक्¹
ádhākṣīt / ádhāk¹
अधाक्ताम्
ádhāktām
अधाक्षुः
ádhākṣuḥ
-
-
-
-
-
-
Second अधाक्षीः / अधाक्¹
ádhākṣīḥ / ádhāk¹
अधाक्तम्
ádhāktam
अधाक्त
ádhākta
-
-
-
-
-
-
First अधाक्षम्
ádhākṣam
अधाक्ष्व
ádhākṣva
अधाक्ष्म
ádhākṣma
-
-
-
-
-
-
Notes
  • ¹Vedic