अभिवृष्ट

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *Habʰí-Hwr̥štás, from Proto-Indo-European *h₂m̥bʰi +*h₁wr̥s-tó-s, from the root *h₁wers- (to rain). Cognate with Avestan 𐬀𐬌𐬡𐬌𐬬𐬀𐬭𐬆𐬱𐬙𐬀 (aiβivarəšta, rained upon). By surface analysis, अभि- (abhi-) +‎ वृष् (vṛṣ) +‎ -त (-ta).

Pronunciation[edit]

Adjective[edit]

अभिवृष्ट (abhívṛṣṭa) stem

  1. rained upon

Declension[edit]

Masculine a-stem declension of अभिवृष्ट (abhívṛṣṭa)
Singular Dual Plural
Nominative अभिवृष्टः
abhívṛṣṭaḥ
अभिवृष्टौ / अभिवृष्टा¹
abhívṛṣṭau / abhívṛṣṭā¹
अभिवृष्टाः / अभिवृष्टासः¹
abhívṛṣṭāḥ / abhívṛṣṭāsaḥ¹
Vocative अभिवृष्ट
ábhivṛṣṭa
अभिवृष्टौ / अभिवृष्टा¹
ábhivṛṣṭau / ábhivṛṣṭā¹
अभिवृष्टाः / अभिवृष्टासः¹
ábhivṛṣṭāḥ / ábhivṛṣṭāsaḥ¹
Accusative अभिवृष्टम्
abhívṛṣṭam
अभिवृष्टौ / अभिवृष्टा¹
abhívṛṣṭau / abhívṛṣṭā¹
अभिवृष्टान्
abhívṛṣṭān
Instrumental अभिवृष्टेन
abhívṛṣṭena
अभिवृष्टाभ्याम्
abhívṛṣṭābhyām
अभिवृष्टैः / अभिवृष्टेभिः¹
abhívṛṣṭaiḥ / abhívṛṣṭebhiḥ¹
Dative अभिवृष्टाय
abhívṛṣṭāya
अभिवृष्टाभ्याम्
abhívṛṣṭābhyām
अभिवृष्टेभ्यः
abhívṛṣṭebhyaḥ
Ablative अभिवृष्टात्
abhívṛṣṭāt
अभिवृष्टाभ्याम्
abhívṛṣṭābhyām
अभिवृष्टेभ्यः
abhívṛṣṭebhyaḥ
Genitive अभिवृष्टस्य
abhívṛṣṭasya
अभिवृष्टयोः
abhívṛṣṭayoḥ
अभिवृष्टानाम्
abhívṛṣṭānām
Locative अभिवृष्टे
abhívṛṣṭe
अभिवृष्टयोः
abhívṛṣṭayoḥ
अभिवृष्टेषु
abhívṛṣṭeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अभिवृष्टा (abhívṛṣṭā)
Singular Dual Plural
Nominative अभिवृष्टा
abhívṛṣṭā
अभिवृष्टे
abhívṛṣṭe
अभिवृष्टाः
abhívṛṣṭāḥ
Vocative अभिवृष्टे
ábhivṛṣṭe
अभिवृष्टे
ábhivṛṣṭe
अभिवृष्टाः
ábhivṛṣṭāḥ
Accusative अभिवृष्टाम्
abhívṛṣṭām
अभिवृष्टे
abhívṛṣṭe
अभिवृष्टाः
abhívṛṣṭāḥ
Instrumental अभिवृष्टया / अभिवृष्टा¹
abhívṛṣṭayā / abhívṛṣṭā¹
अभिवृष्टाभ्याम्
abhívṛṣṭābhyām
अभिवृष्टाभिः
abhívṛṣṭābhiḥ
Dative अभिवृष्टायै
abhívṛṣṭāyai
अभिवृष्टाभ्याम्
abhívṛṣṭābhyām
अभिवृष्टाभ्यः
abhívṛṣṭābhyaḥ
Ablative अभिवृष्टायाः / अभिवृष्टायै²
abhívṛṣṭāyāḥ / abhívṛṣṭāyai²
अभिवृष्टाभ्याम्
abhívṛṣṭābhyām
अभिवृष्टाभ्यः
abhívṛṣṭābhyaḥ
Genitive अभिवृष्टायाः / अभिवृष्टायै²
abhívṛṣṭāyāḥ / abhívṛṣṭāyai²
अभिवृष्टयोः
abhívṛṣṭayoḥ
अभिवृष्टानाम्
abhívṛṣṭānām
Locative अभिवृष्टायाम्
abhívṛṣṭāyām
अभिवृष्टयोः
abhívṛṣṭayoḥ
अभिवृष्टासु
abhívṛṣṭāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अभिवृष्ट (abhívṛṣṭa)
Singular Dual Plural
Nominative अभिवृष्टम्
abhívṛṣṭam
अभिवृष्टे
abhívṛṣṭe
अभिवृष्टानि / अभिवृष्टा¹
abhívṛṣṭāni / abhívṛṣṭā¹
Vocative अभिवृष्ट
ábhivṛṣṭa
अभिवृष्टे
ábhivṛṣṭe
अभिवृष्टानि / अभिवृष्टा¹
ábhivṛṣṭāni / ábhivṛṣṭā¹
Accusative अभिवृष्टम्
abhívṛṣṭam
अभिवृष्टे
abhívṛṣṭe
अभिवृष्टानि / अभिवृष्टा¹
abhívṛṣṭāni / abhívṛṣṭā¹
Instrumental अभिवृष्टेन
abhívṛṣṭena
अभिवृष्टाभ्याम्
abhívṛṣṭābhyām
अभिवृष्टैः / अभिवृष्टेभिः¹
abhívṛṣṭaiḥ / abhívṛṣṭebhiḥ¹
Dative अभिवृष्टाय
abhívṛṣṭāya
अभिवृष्टाभ्याम्
abhívṛṣṭābhyām
अभिवृष्टेभ्यः
abhívṛṣṭebhyaḥ
Ablative अभिवृष्टात्
abhívṛṣṭāt
अभिवृष्टाभ्याम्
abhívṛṣṭābhyām
अभिवृष्टेभ्यः
abhívṛṣṭebhyaḥ
Genitive अभिवृष्टस्य
abhívṛṣṭasya
अभिवृष्टयोः
abhívṛṣṭayoḥ
अभिवृष्टानाम्
abhívṛṣṭānām
Locative अभिवृष्टे
abhívṛṣṭe
अभिवृष्टयोः
abhívṛṣṭayoḥ
अभिवृष्टेषु
abhívṛṣṭeṣu
Notes
  • ¹Vedic