अलङ्करण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From अलम् (alam) +‎ करण (karaṇa).

Noun[edit]

अलङ्करण (alaṅkaraṇa) stemn

  1. ornament, decoration
  2. preparation

Declension[edit]

Neuter a-stem declension of अलङ्करण
Nom. sg. अलङ्करणम् (alaṅkaraṇam)
Gen. sg. अलङ्करणस्य (alaṅkaraṇasya)
Singular Dual Plural
Nominative अलङ्करणम् (alaṅkaraṇam) अलङ्करणे (alaṅkaraṇe) अलङ्करणानि (alaṅkaraṇāni)
Vocative अलङ्करण (alaṅkaraṇa) अलङ्करणे (alaṅkaraṇe) अलङ्करणानि (alaṅkaraṇāni)
Accusative अलङ्करणम् (alaṅkaraṇam) अलङ्करणे (alaṅkaraṇe) अलङ्करणानि (alaṅkaraṇāni)
Instrumental अलङ्करणेन (alaṅkaraṇena) अलङ्करणाभ्याम् (alaṅkaraṇābhyām) अलङ्करणैः (alaṅkaraṇaiḥ)
Dative अलङ्करणाय (alaṅkaraṇāya) अलङ्करणाभ्याम् (alaṅkaraṇābhyām) अलङ्करणेभ्यः (alaṅkaraṇebhyaḥ)
Ablative अलङ्करणात् (alaṅkaraṇāt) अलङ्करणाभ्याम् (alaṅkaraṇābhyām) अलङ्करणेभ्यः (alaṅkaraṇebhyaḥ)
Genitive अलङ्करणस्य (alaṅkaraṇasya) अलङ्करणयोः (alaṅkaraṇayoḥ) अलङ्करणानाम् (alaṅkaraṇānām)
Locative अलङ्करणे (alaṅkaraṇe) अलङ्करणयोः (alaṅkaraṇayoḥ) अलङ्करणेषु (alaṅkaraṇeṣu)

Descendants[edit]

  • Hindi: अलंकरण (alaṅkraṇ)
  • Pali: alaṅkaraṇa