अवाञ्च्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

अव (áva, off, away, down) +‎ अञ्च् (añc, turned to).[1]

Pronunciation[edit]

Adjective[edit]

अवाञ्च् (ávāñc) stem[2]

  1. turned downwards, being or situated below, lower than
  2. southern

Declension[edit]

Masculine añc-stem declension of अवाञ्च् (ávāñc)
Singular Dual Plural
Nominative अवाङ्
ávāṅ
अवाञ्चौ / अवाञ्चा¹
ávāñcau / ávāñcā¹
अवाञ्चः
ávāñcaḥ
Vocative अवाङ्
ávāṅ
अवाञ्चौ / अवाञ्चा¹
ávāñcau / ávāñcā¹
अवाञ्चः
ávāñcaḥ
Accusative अवाञ्चम्
ávāñcam
अवाञ्चौ / अवाञ्चा¹
ávāñcau / ávāñcā¹
अवाचः
ávācaḥ
Instrumental अवाचा
ávācā
अवाग्भ्याम्
ávāgbhyām
अवाग्भिः
ávāgbhiḥ
Dative अवाचे
ávāce
अवाग्भ्याम्
ávāgbhyām
अवाग्भ्यः
ávāgbhyaḥ
Ablative अवाचः
ávācaḥ
अवाग्भ्याम्
ávāgbhyām
अवाग्भ्यः
ávāgbhyaḥ
Genitive अवाचः
ávācaḥ
अवाचोः
ávācoḥ
अवाचाम्
ávācām
Locative अवाचि
ávāci
अवाचोः
ávācoḥ
अवाक्षु
ávākṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of अवाची (ávācī)
Singular Dual Plural
Nominative अवाची
ávācī
अवाच्यौ / अवाची¹
ávācyau / ávācī¹
अवाच्यः / अवाचीः¹
ávācyaḥ / ávācīḥ¹
Vocative अवाचि
ávāci
अवाच्यौ / अवाची¹
ávācyau / ávācī¹
अवाच्यः / अवाचीः¹
ávācyaḥ / ávācīḥ¹
Accusative अवाचीम्
ávācīm
अवाच्यौ / अवाची¹
ávācyau / ávācī¹
अवाचीः
ávācīḥ
Instrumental अवाच्या
ávācyā
अवाचीभ्याम्
ávācībhyām
अवाचीभिः
ávācībhiḥ
Dative अवाच्यै
ávācyai
अवाचीभ्याम्
ávācībhyām
अवाचीभ्यः
ávācībhyaḥ
Ablative अवाच्याः / अवाच्यै²
ávācyāḥ / ávācyai²
अवाचीभ्याम्
ávācībhyām
अवाचीभ्यः
ávācībhyaḥ
Genitive अवाच्याः / अवाच्यै²
ávācyāḥ / ávācyai²
अवाच्योः
ávācyoḥ
अवाचीनाम्
ávācīnām
Locative अवाच्याम्
ávācyām
अवाच्योः
ávācyoḥ
अवाचीषु
ávācīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter añc-stem declension of अवाञ्च् (ávāñc)
Singular Dual Plural
Nominative अवाक्
ávāk
अवाची
ávācī
अवाञ्चि
ávāñci
Vocative अवाक्
ávāk
अवाची
ávācī
अवाञ्चि
ávāñci
Accusative अवाक्
ávāk
अवाची
ávācī
अवाञ्चि
ávāñci
Instrumental अवाचा
ávācā
अवाग्भ्याम्
ávāgbhyām
अवाग्भिः
ávāgbhiḥ
Dative अवाचे
ávāce
अवाग्भ्याम्
ávāgbhyām
अवाग्भ्यः
ávāgbhyaḥ
Ablative अवाचः
ávācaḥ
अवाग्भ्याम्
ávāgbhyām
अवाग्भ्यः
ávāgbhyaḥ
Genitive अवाचः
ávācaḥ
अवाचोः
ávācoḥ
अवाचाम्
ávācām
Locative अवाचि
ávāci
अवाचोः
ávācoḥ
अवाक्षु
ávākṣu

Related terms[edit]

References[edit]

  1. ^ Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 133-4
  2. ^ Monier Williams (1899) “अवाञ्च्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 106/3.