आयुस्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Inherited from Proto-Indo-Aryan *Hā́yu, from Proto-Indo-Iranian *Hā́yu, from Proto-Indo-European *h₂óyu (long time, lifetime). Cognate with Latin aevum (whence English age), Ancient Greek αἰών (aiṓn) (whence English eon), Avestan 𐬁𐬌𐬌𐬏 (āiiū, lifetime, life), Old English ā, English aye. The Sanskrit root is (i), whence also आयु (ā́yu).

Pronunciation[edit]

Noun[edit]

आयुस् (ā́yus) stemn or m

  1. life, vital power, vigour, health, lifespan, long life, age
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.89.2:
      दे॒वानां॑ भ॒द्रा सु॑म॒तिॠ॑जूय॒तां दे॒वानां॑ रा॒तिर॒भि नो॒ नि व॑र्तताम्।
      दे॒वानां॑ स॒ख्यमुप॑ सेदिमा व॒यं दे॒वा न॒ आयु॒: प्र ति॑रन्तु जी॒वसे॑॥
      devā́nāṃ bhadrā́ sumatíṝjūyatā́ṃ devā́nāṃ rātírabhí no ní vartatām.
      devā́nāṃ sakhyámúpa sedimā vayáṃ devā́ na ā́yu: prá tirantu jīváse.
      May the benevolent favour of the gods be ours; may the bounty of the gods, ever approving of the upright, light upon us; may we obtain the friendship of the gods, and may the gods extend our lives.
  2. active power, efficacy, vitality
  3. the totality of living beings, world

Declension[edit]

Neuter us-stem declension of आयुस् (ā́yus)
Singular Dual Plural
Nominative आयुः
ā́yuḥ
आयुषी
ā́yuṣī
आयूंषि
ā́yūṃṣi
Vocative आयुः
ā́yuḥ
आयुषी
ā́yuṣī
आयूंषि
ā́yūṃṣi
Accusative आयुः
ā́yuḥ
आयुषी
ā́yuṣī
आयूंषि
ā́yūṃṣi
Instrumental आयुषा
ā́yuṣā
आयुर्भ्याम्
ā́yurbhyām
आयुर्भिः
ā́yurbhiḥ
Dative आयुषे
ā́yuṣe
आयुर्भ्याम्
ā́yurbhyām
आयुर्भ्यः
ā́yurbhyaḥ
Ablative आयुषः
ā́yuṣaḥ
आयुर्भ्याम्
ā́yurbhyām
आयुर्भ्यः
ā́yurbhyaḥ
Genitive आयुषः
ā́yuṣaḥ
आयुषोः
ā́yuṣoḥ
आयुषाम्
ā́yuṣām
Locative आयुषि
ā́yuṣi
आयुषोः
ā́yuṣoḥ
आयुःषु
ā́yuḥṣu
Masculine us-stem declension of आयुस् (ā́yus)
Singular Dual Plural
Nominative आयुः
ā́yuḥ
आयुषौ / आयुषा¹
ā́yuṣau / ā́yuṣā¹
आयुषः
ā́yuṣaḥ
Vocative आयुः
ā́yuḥ
आयुषौ / आयुषा¹
ā́yuṣau / ā́yuṣā¹
आयुषः
ā́yuṣaḥ
Accusative आयुषम्
ā́yuṣam
आयुषौ / आयुषा¹
ā́yuṣau / ā́yuṣā¹
आयुषः
ā́yuṣaḥ
Instrumental आयुषा
ā́yuṣā
आयुर्भ्याम्
ā́yurbhyām
आयुर्भिः
ā́yurbhiḥ
Dative आयुषे
ā́yuṣe
आयुर्भ्याम्
ā́yurbhyām
आयुर्भ्यः
ā́yurbhyaḥ
Ablative आयुषः
ā́yuṣaḥ
आयुर्भ्याम्
ā́yurbhyām
आयुर्भ्यः
ā́yurbhyaḥ
Genitive आयुषः
ā́yuṣaḥ
आयुषोः
ā́yuṣoḥ
आयुषाम्
ā́yuṣām
Locative आयुषि
ā́yuṣi
आयुषोः
ā́yuṣoḥ
आयुःषु
ā́yuḥṣu
Notes
  • ¹Vedic

Derived terms[edit]

Proper noun[edit]

आयुस् (āyus) stemm

  1. a king of the Lunar Dynasty; son of Pururavas; father of Nahuṣa
    Synonyms: आयु (āyu), आयुष (āyuṣa)

Declension[edit]

Masculine us-stem declension of आयुस् (āyus)
Singular Dual Plural
Nominative आयुः
āyuḥ
आयुषौ / आयुषा¹
āyuṣau / āyuṣā¹
आयुषः
āyuṣaḥ
Vocative आयुः
āyuḥ
आयुषौ / आयुषा¹
āyuṣau / āyuṣā¹
आयुषः
āyuṣaḥ
Accusative आयुषम्
āyuṣam
आयुषौ / आयुषा¹
āyuṣau / āyuṣā¹
आयुषः
āyuṣaḥ
Instrumental आयुषा
āyuṣā
आयुर्भ्याम्
āyurbhyām
आयुर्भिः
āyurbhiḥ
Dative आयुषे
āyuṣe
आयुर्भ्याम्
āyurbhyām
आयुर्भ्यः
āyurbhyaḥ
Ablative आयुषः
āyuṣaḥ
आयुर्भ्याम्
āyurbhyām
आयुर्भ्यः
āyurbhyaḥ
Genitive आयुषः
āyuṣaḥ
आयुषोः
āyuṣoḥ
आयुषाम्
āyuṣām
Locative आयुषि
āyuṣi
आयुषोः
āyuṣoḥ
आयुःषु
āyuḥṣu
Notes
  • ¹Vedic