इष्टिका

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Pronunciation[edit]

Noun[edit]

इष्टिका (iṣṭikā) stemf

  1. Alternative form of इष्टका (iṣṭakā)

Declension[edit]

Feminine ā-stem declension of इष्टिका (iṣṭikā)
Singular Dual Plural
Nominative इष्टिका
iṣṭikā
इष्टिके
iṣṭike
इष्टिकाः
iṣṭikāḥ
Vocative इष्टिके
iṣṭike
इष्टिके
iṣṭike
इष्टिकाः
iṣṭikāḥ
Accusative इष्टिकाम्
iṣṭikām
इष्टिके
iṣṭike
इष्टिकाः
iṣṭikāḥ
Instrumental इष्टिकया / इष्टिका¹
iṣṭikayā / iṣṭikā¹
इष्टिकाभ्याम्
iṣṭikābhyām
इष्टिकाभिः
iṣṭikābhiḥ
Dative इष्टिकायै
iṣṭikāyai
इष्टिकाभ्याम्
iṣṭikābhyām
इष्टिकाभ्यः
iṣṭikābhyaḥ
Ablative इष्टिकायाः / इष्टिकायै²
iṣṭikāyāḥ / iṣṭikāyai²
इष्टिकाभ्याम्
iṣṭikābhyām
इष्टिकाभ्यः
iṣṭikābhyaḥ
Genitive इष्टिकायाः / इष्टिकायै²
iṣṭikāyāḥ / iṣṭikāyai²
इष्टिकयोः
iṣṭikayoḥ
इष्टिकानाम्
iṣṭikānām
Locative इष्टिकायाम्
iṣṭikāyām
इष्टिकयोः
iṣṭikayoḥ
इष्टिकासु
iṣṭikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas