उत्तराधर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit उत्तराधर (uttarādhara).

Noun[edit]

उत्तराधर (uttarādhar?

  1. lips

Declension[edit]

This noun needs an inflection-table template.

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Combination of उत्तर (uttara) +‎ अधर (adhara).

Noun[edit]

उत्तराधर (uttarādhara) stemn

  1. lips
    Synonym: ओष्ठ (oṣṭha)
  2. upper and lower lips

Declension[edit]

Neuter a-stem declension of उत्तराधर (uttarādhara)
Singular Dual Plural
Nominative उत्तराधरम्
uttarādharam
उत्तराधरे
uttarādhare
उत्तराधराणि / उत्तराधरा¹
uttarādharāṇi / uttarādharā¹
Vocative उत्तराधर
uttarādhara
उत्तराधरे
uttarādhare
उत्तराधराणि / उत्तराधरा¹
uttarādharāṇi / uttarādharā¹
Accusative उत्तराधरम्
uttarādharam
उत्तराधरे
uttarādhare
उत्तराधराणि / उत्तराधरा¹
uttarādharāṇi / uttarādharā¹
Instrumental उत्तराधरेण
uttarādhareṇa
उत्तराधराभ्याम्
uttarādharābhyām
उत्तराधरैः / उत्तराधरेभिः¹
uttarādharaiḥ / uttarādharebhiḥ¹
Dative उत्तराधराय
uttarādharāya
उत्तराधराभ्याम्
uttarādharābhyām
उत्तराधरेभ्यः
uttarādharebhyaḥ
Ablative उत्तराधरात्
uttarādharāt
उत्तराधराभ्याम्
uttarādharābhyām
उत्तराधरेभ्यः
uttarādharebhyaḥ
Genitive उत्तराधरस्य
uttarādharasya
उत्तराधरयोः
uttarādharayoḥ
उत्तराधराणाम्
uttarādharāṇām
Locative उत्तराधरे
uttarādhare
उत्तराधरयोः
uttarādharayoḥ
उत्तराधरेषु
uttarādhareṣu
Notes
  • ¹Vedic

Adjective[edit]

उत्तराधर (uttarādhara) stem

  1. superior and inferior
  2. higher and lower

Declension[edit]

Masculine a-stem declension of उत्तराधर (uttarādhara)
Singular Dual Plural
Nominative उत्तराधरः
uttarādharaḥ
उत्तराधरौ / उत्तराधरा¹
uttarādharau / uttarādharā¹
उत्तराधराः / उत्तराधरासः¹
uttarādharāḥ / uttarādharāsaḥ¹
Vocative उत्तराधर
uttarādhara
उत्तराधरौ / उत्तराधरा¹
uttarādharau / uttarādharā¹
उत्तराधराः / उत्तराधरासः¹
uttarādharāḥ / uttarādharāsaḥ¹
Accusative उत्तराधरम्
uttarādharam
उत्तराधरौ / उत्तराधरा¹
uttarādharau / uttarādharā¹
उत्तराधरान्
uttarādharān
Instrumental उत्तराधरेण
uttarādhareṇa
उत्तराधराभ्याम्
uttarādharābhyām
उत्तराधरैः / उत्तराधरेभिः¹
uttarādharaiḥ / uttarādharebhiḥ¹
Dative उत्तराधराय
uttarādharāya
उत्तराधराभ्याम्
uttarādharābhyām
उत्तराधरेभ्यः
uttarādharebhyaḥ
Ablative उत्तराधरात्
uttarādharāt
उत्तराधराभ्याम्
uttarādharābhyām
उत्तराधरेभ्यः
uttarādharebhyaḥ
Genitive उत्तराधरस्य
uttarādharasya
उत्तराधरयोः
uttarādharayoḥ
उत्तराधराणाम्
uttarādharāṇām
Locative उत्तराधरे
uttarādhare
उत्तराधरयोः
uttarādharayoḥ
उत्तराधरेषु
uttarādhareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उत्तराधरा (uttarādharā)
Singular Dual Plural
Nominative उत्तराधरा
uttarādharā
उत्तराधरे
uttarādhare
उत्तराधराः
uttarādharāḥ
Vocative उत्तराधरे
uttarādhare
उत्तराधरे
uttarādhare
उत्तराधराः
uttarādharāḥ
Accusative उत्तराधराम्
uttarādharām
उत्तराधरे
uttarādhare
उत्तराधराः
uttarādharāḥ
Instrumental उत्तराधरया / उत्तराधरा¹
uttarādharayā / uttarādharā¹
उत्तराधराभ्याम्
uttarādharābhyām
उत्तराधराभिः
uttarādharābhiḥ
Dative उत्तराधरायै
uttarādharāyai
उत्तराधराभ्याम्
uttarādharābhyām
उत्तराधराभ्यः
uttarādharābhyaḥ
Ablative उत्तराधरायाः / उत्तराधरायै²
uttarādharāyāḥ / uttarādharāyai²
उत्तराधराभ्याम्
uttarādharābhyām
उत्तराधराभ्यः
uttarādharābhyaḥ
Genitive उत्तराधरायाः / उत्तराधरायै²
uttarādharāyāḥ / uttarādharāyai²
उत्तराधरयोः
uttarādharayoḥ
उत्तराधराणाम्
uttarādharāṇām
Locative उत्तराधरायाम्
uttarādharāyām
उत्तराधरयोः
uttarādharayoḥ
उत्तराधरासु
uttarādharāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उत्तराधर (uttarādhara)
Singular Dual Plural
Nominative उत्तराधरम्
uttarādharam
उत्तराधरे
uttarādhare
उत्तराधराणि / उत्तराधरा¹
uttarādharāṇi / uttarādharā¹
Vocative उत्तराधर
uttarādhara
उत्तराधरे
uttarādhare
उत्तराधराणि / उत्तराधरा¹
uttarādharāṇi / uttarādharā¹
Accusative उत्तराधरम्
uttarādharam
उत्तराधरे
uttarādhare
उत्तराधराणि / उत्तराधरा¹
uttarādharāṇi / uttarādharā¹
Instrumental उत्तराधरेण
uttarādhareṇa
उत्तराधराभ्याम्
uttarādharābhyām
उत्तराधरैः / उत्तराधरेभिः¹
uttarādharaiḥ / uttarādharebhiḥ¹
Dative उत्तराधराय
uttarādharāya
उत्तराधराभ्याम्
uttarādharābhyām
उत्तराधरेभ्यः
uttarādharebhyaḥ
Ablative उत्तराधरात्
uttarādharāt
उत्तराधराभ्याम्
uttarādharābhyām
उत्तराधरेभ्यः
uttarādharebhyaḥ
Genitive उत्तराधरस्य
uttarādharasya
उत्तराधरयोः
uttarādharayoḥ
उत्तराधराणाम्
uttarādharāṇām
Locative उत्तराधरे
uttarādhare
उत्तराधरयोः
uttarādharayoḥ
उत्तराधरेषु
uttarādhareṣu
Notes
  • ¹Vedic