औक्ष्ण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative of उक्षन् (ukṣan, ox).

Pronunciation[edit]

Adjective[edit]

औक्ष्ण (aúkṣṇa or aukṣṇá) stem

  1. related to or coming from a bull or an ox
    • c. 700 BCE, Śatapatha Brāhmaṇa 1.2.5:
      देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिरे ततो देवा अनुव्यमिवासुरथ हासुरा मेनिरेऽस्माकमेवेदं खलु भुवनमिति - ते होचुः । हन्तेमां पृथिवीं विभजामहै तां विभज्योपजीवामेति ताम् औक्ष्णैश् चर्मभिः पश्चात्प्राञ्चो विभजमाना अभीयुः
      devāśca vā asurāśca. ubhaye prājāpatyāḥ paspṛdhire tato devā anuvyamivāsuratha hāsurā menireʼsmākamevedaṃ khalu bhuvanamiti - te hocuḥ. hantemāṃ pṛthivīṃ vibhajāmahai tāṃ vibhajyopajīvāmeti tām aukṣṇaiś carmabhiḥ paścātprāñco vibhajamānā abhīyuḥ
      The gods and the Asuras, both of them sprung from Prajāpati, were contending for superiority. Then the gods were worsted, and the Asuras thought: "To us alone assuredly belongs this world!" They thereupon said: "Well then, let us divide this world between us; and having divided it, let us subsist thereon!" They accordingly set about dividing it with hides of oxen from west to east.

Declension[edit]

Masculine a-stem declension of औक्ष्ण (aúkṣṇa)
Singular Dual Plural
Nominative औक्ष्णः
aúkṣṇaḥ
औक्ष्णौ / औक्ष्णा¹
aúkṣṇau / aúkṣṇā¹
औक्ष्णाः / औक्ष्णासः¹
aúkṣṇāḥ / aúkṣṇāsaḥ¹
Vocative औक्ष्ण
aúkṣṇa
औक्ष्णौ / औक्ष्णा¹
aúkṣṇau / aúkṣṇā¹
औक्ष्णाः / औक्ष्णासः¹
aúkṣṇāḥ / aúkṣṇāsaḥ¹
Accusative औक्ष्णम्
aúkṣṇam
औक्ष्णौ / औक्ष्णा¹
aúkṣṇau / aúkṣṇā¹
औक्ष्णान्
aúkṣṇān
Instrumental औक्ष्णेन
aúkṣṇena
औक्ष्णाभ्याम्
aúkṣṇābhyām
औक्ष्णैः / औक्ष्णेभिः¹
aúkṣṇaiḥ / aúkṣṇebhiḥ¹
Dative औक्ष्णाय
aúkṣṇāya
औक्ष्णाभ्याम्
aúkṣṇābhyām
औक्ष्णेभ्यः
aúkṣṇebhyaḥ
Ablative औक्ष्णात्
aúkṣṇāt
औक्ष्णाभ्याम्
aúkṣṇābhyām
औक्ष्णेभ्यः
aúkṣṇebhyaḥ
Genitive औक्ष्णस्य
aúkṣṇasya
औक्ष्णयोः
aúkṣṇayoḥ
औक्ष्णानाम्
aúkṣṇānām
Locative औक्ष्णे
aúkṣṇe
औक्ष्णयोः
aúkṣṇayoḥ
औक्ष्णेषु
aúkṣṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of औक्ष्णा (aúkṣṇā)
Singular Dual Plural
Nominative औक्ष्णा
aúkṣṇā
औक्ष्णे
aúkṣṇe
औक्ष्णाः
aúkṣṇāḥ
Vocative औक्ष्णे
aúkṣṇe
औक्ष्णे
aúkṣṇe
औक्ष्णाः
aúkṣṇāḥ
Accusative औक्ष्णाम्
aúkṣṇām
औक्ष्णे
aúkṣṇe
औक्ष्णाः
aúkṣṇāḥ
Instrumental औक्ष्णया / औक्ष्णा¹
aúkṣṇayā / aúkṣṇā¹
औक्ष्णाभ्याम्
aúkṣṇābhyām
औक्ष्णाभिः
aúkṣṇābhiḥ
Dative औक्ष्णायै
aúkṣṇāyai
औक्ष्णाभ्याम्
aúkṣṇābhyām
औक्ष्णाभ्यः
aúkṣṇābhyaḥ
Ablative औक्ष्णायाः / औक्ष्णायै²
aúkṣṇāyāḥ / aúkṣṇāyai²
औक्ष्णाभ्याम्
aúkṣṇābhyām
औक्ष्णाभ्यः
aúkṣṇābhyaḥ
Genitive औक्ष्णायाः / औक्ष्णायै²
aúkṣṇāyāḥ / aúkṣṇāyai²
औक्ष्णयोः
aúkṣṇayoḥ
औक्ष्णानाम्
aúkṣṇānām
Locative औक्ष्णायाम्
aúkṣṇāyām
औक्ष्णयोः
aúkṣṇayoḥ
औक्ष्णासु
aúkṣṇāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of औक्ष्ण (aúkṣṇa)
Singular Dual Plural
Nominative औक्ष्णम्
aúkṣṇam
औक्ष्णे
aúkṣṇe
औक्ष्णानि / औक्ष्णा¹
aúkṣṇāni / aúkṣṇā¹
Vocative औक्ष्ण
aúkṣṇa
औक्ष्णे
aúkṣṇe
औक्ष्णानि / औक्ष्णा¹
aúkṣṇāni / aúkṣṇā¹
Accusative औक्ष्णम्
aúkṣṇam
औक्ष्णे
aúkṣṇe
औक्ष्णानि / औक्ष्णा¹
aúkṣṇāni / aúkṣṇā¹
Instrumental औक्ष्णेन
aúkṣṇena
औक्ष्णाभ्याम्
aúkṣṇābhyām
औक्ष्णैः / औक्ष्णेभिः¹
aúkṣṇaiḥ / aúkṣṇebhiḥ¹
Dative औक्ष्णाय
aúkṣṇāya
औक्ष्णाभ्याम्
aúkṣṇābhyām
औक्ष्णेभ्यः
aúkṣṇebhyaḥ
Ablative औक्ष्णात्
aúkṣṇāt
औक्ष्णाभ्याम्
aúkṣṇābhyām
औक्ष्णेभ्यः
aúkṣṇebhyaḥ
Genitive औक्ष्णस्य
aúkṣṇasya
औक्ष्णयोः
aúkṣṇayoḥ
औक्ष्णानाम्
aúkṣṇānām
Locative औक्ष्णे
aúkṣṇe
औक्ष्णयोः
aúkṣṇayoḥ
औक्ष्णेषु
aúkṣṇeṣu
Notes
  • ¹Vedic
Masculine a-stem declension of औक्ष्ण (aukṣṇá)
Singular Dual Plural
Nominative औक्ष्णः
aukṣṇáḥ
औक्ष्णौ / औक्ष्णा¹
aukṣṇaú / aukṣṇā́¹
औक्ष्णाः / औक्ष्णासः¹
aukṣṇā́ḥ / aukṣṇā́saḥ¹
Vocative औक्ष्ण
aúkṣṇa
औक्ष्णौ / औक्ष्णा¹
aúkṣṇau / aúkṣṇā¹
औक्ष्णाः / औक्ष्णासः¹
aúkṣṇāḥ / aúkṣṇāsaḥ¹
Accusative औक्ष्णम्
aukṣṇám
औक्ष्णौ / औक्ष्णा¹
aukṣṇaú / aukṣṇā́¹
औक्ष्णान्
aukṣṇā́n
Instrumental औक्ष्णेन
aukṣṇéna
औक्ष्णाभ्याम्
aukṣṇā́bhyām
औक्ष्णैः / औक्ष्णेभिः¹
aukṣṇaíḥ / aukṣṇébhiḥ¹
Dative औक्ष्णाय
aukṣṇā́ya
औक्ष्णाभ्याम्
aukṣṇā́bhyām
औक्ष्णेभ्यः
aukṣṇébhyaḥ
Ablative औक्ष्णात्
aukṣṇā́t
औक्ष्णाभ्याम्
aukṣṇā́bhyām
औक्ष्णेभ्यः
aukṣṇébhyaḥ
Genitive औक्ष्णस्य
aukṣṇásya
औक्ष्णयोः
aukṣṇáyoḥ
औक्ष्णानाम्
aukṣṇā́nām
Locative औक्ष्णे
aukṣṇé
औक्ष्णयोः
aukṣṇáyoḥ
औक्ष्णेषु
aukṣṇéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of औक्ष्णा (aukṣṇā́)
Singular Dual Plural
Nominative औक्ष्णा
aukṣṇā́
औक्ष्णे
aukṣṇé
औक्ष्णाः
aukṣṇā́ḥ
Vocative औक्ष्णे
aúkṣṇe
औक्ष्णे
aúkṣṇe
औक्ष्णाः
aúkṣṇāḥ
Accusative औक्ष्णाम्
aukṣṇā́m
औक्ष्णे
aukṣṇé
औक्ष्णाः
aukṣṇā́ḥ
Instrumental औक्ष्णया / औक्ष्णा¹
aukṣṇáyā / aukṣṇā́¹
औक्ष्णाभ्याम्
aukṣṇā́bhyām
औक्ष्णाभिः
aukṣṇā́bhiḥ
Dative औक्ष्णायै
aukṣṇā́yai
औक्ष्णाभ्याम्
aukṣṇā́bhyām
औक्ष्णाभ्यः
aukṣṇā́bhyaḥ
Ablative औक्ष्णायाः / औक्ष्णायै²
aukṣṇā́yāḥ / aukṣṇā́yai²
औक्ष्णाभ्याम्
aukṣṇā́bhyām
औक्ष्णाभ्यः
aukṣṇā́bhyaḥ
Genitive औक्ष्णायाः / औक्ष्णायै²
aukṣṇā́yāḥ / aukṣṇā́yai²
औक्ष्णयोः
aukṣṇáyoḥ
औक्ष्णानाम्
aukṣṇā́nām
Locative औक्ष्णायाम्
aukṣṇā́yām
औक्ष्णयोः
aukṣṇáyoḥ
औक्ष्णासु
aukṣṇā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of औक्ष्ण (aukṣṇá)
Singular Dual Plural
Nominative औक्ष्णम्
aukṣṇám
औक्ष्णे
aukṣṇé
औक्ष्णानि / औक्ष्णा¹
aukṣṇā́ni / aukṣṇā́¹
Vocative औक्ष्ण
aúkṣṇa
औक्ष्णे
aúkṣṇe
औक्ष्णानि / औक्ष्णा¹
aúkṣṇāni / aúkṣṇā¹
Accusative औक्ष्णम्
aukṣṇám
औक्ष्णे
aukṣṇé
औक्ष्णानि / औक्ष्णा¹
aukṣṇā́ni / aukṣṇā́¹
Instrumental औक्ष्णेन
aukṣṇéna
औक्ष्णाभ्याम्
aukṣṇā́bhyām
औक्ष्णैः / औक्ष्णेभिः¹
aukṣṇaíḥ / aukṣṇébhiḥ¹
Dative औक्ष्णाय
aukṣṇā́ya
औक्ष्णाभ्याम्
aukṣṇā́bhyām
औक्ष्णेभ्यः
aukṣṇébhyaḥ
Ablative औक्ष्णात्
aukṣṇā́t
औक्ष्णाभ्याम्
aukṣṇā́bhyām
औक्ष्णेभ्यः
aukṣṇébhyaḥ
Genitive औक्ष्णस्य
aukṣṇásya
औक्ष्णयोः
aukṣṇáyoḥ
औक्ष्णानाम्
aukṣṇā́nām
Locative औक्ष्णे
aukṣṇé
औक्ष्णयोः
aukṣṇáyoḥ
औक्ष्णेषु
aukṣṇéṣu
Notes
  • ¹Vedic