काल्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

काल (kāla, time) +‎ -य (-ya).

Pronunciation[edit]

Adjective[edit]

काल्य (kālya) stem

  1. timely, seasonable

Declension[edit]

Masculine a-stem declension of काल्य (kālya)
Singular Dual Plural
Nominative काल्यः
kālyaḥ
काल्यौ / काल्या¹
kālyau / kālyā¹
काल्याः / काल्यासः¹
kālyāḥ / kālyāsaḥ¹
Vocative काल्य
kālya
काल्यौ / काल्या¹
kālyau / kālyā¹
काल्याः / काल्यासः¹
kālyāḥ / kālyāsaḥ¹
Accusative काल्यम्
kālyam
काल्यौ / काल्या¹
kālyau / kālyā¹
काल्यान्
kālyān
Instrumental काल्येन
kālyena
काल्याभ्याम्
kālyābhyām
काल्यैः / काल्येभिः¹
kālyaiḥ / kālyebhiḥ¹
Dative काल्याय
kālyāya
काल्याभ्याम्
kālyābhyām
काल्येभ्यः
kālyebhyaḥ
Ablative काल्यात्
kālyāt
काल्याभ्याम्
kālyābhyām
काल्येभ्यः
kālyebhyaḥ
Genitive काल्यस्य
kālyasya
काल्ययोः
kālyayoḥ
काल्यानाम्
kālyānām
Locative काल्ये
kālye
काल्ययोः
kālyayoḥ
काल्येषु
kālyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of काल्या (kālyā)
Singular Dual Plural
Nominative काल्या
kālyā
काल्ये
kālye
काल्याः
kālyāḥ
Vocative काल्ये
kālye
काल्ये
kālye
काल्याः
kālyāḥ
Accusative काल्याम्
kālyām
काल्ये
kālye
काल्याः
kālyāḥ
Instrumental काल्यया / काल्या¹
kālyayā / kālyā¹
काल्याभ्याम्
kālyābhyām
काल्याभिः
kālyābhiḥ
Dative काल्यायै
kālyāyai
काल्याभ्याम्
kālyābhyām
काल्याभ्यः
kālyābhyaḥ
Ablative काल्यायाः / काल्यायै²
kālyāyāḥ / kālyāyai²
काल्याभ्याम्
kālyābhyām
काल्याभ्यः
kālyābhyaḥ
Genitive काल्यायाः / काल्यायै²
kālyāyāḥ / kālyāyai²
काल्ययोः
kālyayoḥ
काल्यानाम्
kālyānām
Locative काल्यायाम्
kālyāyām
काल्ययोः
kālyayoḥ
काल्यासु
kālyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of काल्य (kālya)
Singular Dual Plural
Nominative काल्यम्
kālyam
काल्ये
kālye
काल्यानि / काल्या¹
kālyāni / kālyā¹
Vocative काल्य
kālya
काल्ये
kālye
काल्यानि / काल्या¹
kālyāni / kālyā¹
Accusative काल्यम्
kālyam
काल्ये
kālye
काल्यानि / काल्या¹
kālyāni / kālyā¹
Instrumental काल्येन
kālyena
काल्याभ्याम्
kālyābhyām
काल्यैः / काल्येभिः¹
kālyaiḥ / kālyebhiḥ¹
Dative काल्याय
kālyāya
काल्याभ्याम्
kālyābhyām
काल्येभ्यः
kālyebhyaḥ
Ablative काल्यात्
kālyāt
काल्याभ्याम्
kālyābhyām
काल्येभ्यः
kālyebhyaḥ
Genitive काल्यस्य
kālyasya
काल्ययोः
kālyayoḥ
काल्यानाम्
kālyānām
Locative काल्ये
kālye
काल्ययोः
kālyayoḥ
काल्येषु
kālyeṣu
Notes
  • ¹Vedic

Noun[edit]

काल्य (kālya) stemn

  1. daybreak, dawn

Declension[edit]

Neuter a-stem declension of काल्य (kālya)
Singular Dual Plural
Nominative काल्यम्
kālyam
काल्ये
kālye
काल्यानि / काल्या¹
kālyāni / kālyā¹
Vocative काल्य
kālya
काल्ये
kālye
काल्यानि / काल्या¹
kālyāni / kālyā¹
Accusative काल्यम्
kālyam
काल्ये
kālye
काल्यानि / काल्या¹
kālyāni / kālyā¹
Instrumental काल्येन
kālyena
काल्याभ्याम्
kālyābhyām
काल्यैः / काल्येभिः¹
kālyaiḥ / kālyebhiḥ¹
Dative काल्याय
kālyāya
काल्याभ्याम्
kālyābhyām
काल्येभ्यः
kālyebhyaḥ
Ablative काल्यात्
kālyāt
काल्याभ्याम्
kālyābhyām
काल्येभ्यः
kālyebhyaḥ
Genitive काल्यस्य
kālyasya
काल्ययोः
kālyayoḥ
काल्यानाम्
kālyānām
Locative काल्ये
kālye
काल्ययोः
kālyayoḥ
काल्येषु
kālyeṣu
Notes
  • ¹Vedic

Related terms[edit]

Descendants[edit]

  • Northwestern:
    • Sindhi: ڪالهه (kalha)

References[edit]

  • Monier Williams (1899) “काल्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 279/1.
  • Mayrhofer, Manfred (2001) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, pages 86-87